SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १४३ सूर्याभदेवस्प पूर्व भवजीवप्रदेशिराजवर्णनम् २६३ ततः-तदा खलु मम नगरगुप्तिका:-नगररक्षकाः ससाक्ष्य-साक्षियुक्त यथा तथा यावत्-सहोदादिविशेषणविशिष्ट चौरमुपायन्ति-मत्समीपे समानयन्ति, ततः खलु अहं तं चौरं पुरुषं जीवितकमेव तोलयामि, तोलयित्वा. छविच्छेदम्-अङ्गादिभङ्गम् अकुर्वाणः अकुर्वन्नेव जीविताद् व्यपरोपयामिमारयामि, मारयित्वा पुनस्त मृत तोलयामि, नव च खलु तस्य मारित चोरपुरुषस्य जीवतःसतः तोलितस्य वा-अथवा मृतस्य च तोलितस्य किञ्चित् - किमपि नानात्वं-न्यूनाधिकत्वं पश्यामि, नानात्वस्य रूपं दर्शयति-उन्मावत्वभाराधिक्य, वा-अथवा, तुच्छत्वं-भाराल्पत्वं वा गुरुकत्वं-गुरुना वा, लघु. कत्व-लघुता वा, यदि खलु हे भदंत! तस्य पुरुषस्य जीवतो वा तोलितस्य मृतस्य वा तोलितस्य किञ्चित् नानात्वं यावत् लघुकत्वं वा भवेत, तदा खलु, अह. श्रध्यां तदेव-अन्यो जीनोऽन्यच्छरीरम्, नो तज्जीवः स शरीरम् इति । हे भदन्त ! यस्मात् कारणात् खलु तस्य पुरुषस्य जीवतो वां तोलितस्य, मृतस्य वा तोलितस्य नास्ति किञ्चिद् नानात्व' लधुकत्व वालस्मात मे-सुमतिष्ठिता-सुस्थिस प्रतिज्ञा यथा तज्जीव, तदेव-पूर्णत: तमेव-तज्जीवः स शरीरम्. नो अन्यो जीवोऽन्यच्छरीरम्, इति ॥ १४३॥ मलमू-तए ण केसीकुमारसप्तणे पएसिं रायं एवं वयासीअस्थि णं पएसी ! तुमे कयाइ वत्थी धंतपुठवे वा धमावियपुठवे वा? हंता अस्थि । अस्थि णं पएसो! तस्स वत्थिस्त : पुण्णस्त वो तुलियस्त अपुण्णस्त वा तुलियस्ल केइ नाणत्ते वा जाव लघुयत्ते वा णोइण समटे एवामेव पएसी! जीयस्स अगुरुलइयत्तं पडुच्च जीवं तस्स वा तुलियस्स मयस्स वा तुलियस्त नत्थि केइ. नाणत्ते वा जाव . लहुयत्ते वा, तं सद्दहाहि ण तुम पएसी! तं चेव७ ॥ सू० १४४ ।। . संग्रह हुआ है इन पदों की व्याख्या १३५वे सूत्र में की जा चुकी है। 'जाव चोर उधणेति' मैं ससाक्षी सहोढादि विशेषोंका यावत् पदसे ग्रहण हुआ है ॥१. १४३॥ -नगर-निगम द्रुतसंधिपालैः सार्ध संएरिवृत्तः१.२॥ पाइने सड थ्यो.. पानी व्याज्य १3५ मा सूत्रमा ४२वाम मावी छ: 'जाद चोर उरणे ति માં સસાક્ષી-સહટાદિ વિશેષણનું યાવત પદથી ગ્રહણ થયું છે. માત્ર ૧૪રા : Se
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy