SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू १४२ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् स एव भारवाहकः पुरुषो जीर्णः-द्धोपस्यां प्राप्तः अत एव जराजर्जरितदेहःवृद्धावस्थामन्दशरीरशक्तिकः शिथिलवलितत्वचाविनष्टगात्र:-शिथिला अतएव बलिाना--वलियुक्ता त्वचा--चर्म तया विनष्टगात्र:--प्रतिहतशरीरसामर्थ्यः दण्डपरिग्रहीताग्रहस्त-अग्रहस्तेन-हस्ताग्रभागेन परिगृहीत:धोरितो दण्डो येन तथा, प्रपिरलपरिशटितदन्तश्रेगि:-प्रविरलो-अत्यन्ताल्पा. शटिना च दन्तश्रेणिः--दन्नति यस्य स तथा, आतुरः कासश्वासादिपीडितः, कृशः-अशक्तः, पिपासितः उत्थाय जलं पातुमप्यसमर्थः, दुर्बलः बलहीनः क्षुधापरिक्लान्तः-क्षुधापरिपीडितः, एतादृशः पुरुप : एक महान्तमयोभारक वा यावत्-'यावत्' पदेन-त्रपुकमारक वा शीशक भारक वा परिवोदुनो प्रसुः-समर्थो न भवति. पुनः प्रदेशी पाह-मदन्त ! यदि खलु स एच. पुरुपो जीर्णः जराजर्जरितः यावत् क्षुधापरिक्लान्तः एतादृशः पुरुषः एक महान्तमयोभार वा यावत् शीशकभारा परिवोटु प्रभुः स्यात् तदा खलु अहं श्रद्दध्यां तथैव-अन्यो जीवः अन्यच्छरीरम् नो तज्जीवः स शरीरम्, इति । अथ पुनः प्रदेशी पाह-हे भदन्त ! यस्मात कारणात खलु स एव पुरुषः जीण: क्षुधापरिक्लान्तः एक महान्तमयो- भार वा यावत् शीशकभार वा' इत्येतत्कारणात् परिवोढुं नो प्रभुः-समर्थो न भवति, तस्मात् कारणात् मे-मम प्रतिज्ञा स्वीकारः, सुप्रतिष्ठिता-स्थिरा, तथैव-तज्जीवः स शरीरम्, नो अन्यो जीवोऽन्यच्छरीरमिति ॥सू १४१॥ म्लम्-तए णं केसीकुमारलमणे पएसि रायं एवं वयासीसे जहानोमए केइ पुरिसे तरुणे जाव सिप्पोवगए णवियाए विहंवा जाव परिवहितए' में आये हुए यावत्पद से 'त उग भारगवा' सीसग भारगं वा इन पदों का संग्रह हुआ है। इस मूत्र का भावार्थ ऐसा है कि युवादि विशेषणों वाला जो जीव है वही जीव अयुवादि विशेषणों वाला भी है अतः वह वही जीव है और वही उसका शरीर है ये दोनों भिन्नर नहीं हैं। यही वात प्रदेशीराजाने इस मूत्र से प्रमाणित की है ॥सू. १४१॥ 'अयभारगं वा जाव परित्रहिन्तए' मा आवेदी यावत् पहथी 'तउगभारगं वा सीसगभारगं वा' मा ५होने। सड थये। छ. 20 सूत्री मावा या प्रमाणे છે કે યુવા વગેરેથી યુકત વિશેષણવાળો જે જીવ છે તેજ જીવ અપવા વગેરે વિશેષણથી પણ સંપન્ન છે. એથી તે તેજ જીવ છે અને તેનું શરીર પણ તેજ છે એઓ બન્ને જુદાં જુદાં નથી પ્રદેશ રાજાએ એજ વાત આ સૂત્રથી પ્રમાણિત કરી છે. સૂ૦ ૧૪૧
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy