SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ नयोधना टाका सू. ३५ सूर्याभदेवस्य पूर्व भय जोवप्रदेशिराजवण नम् खलु यावच्चतुःपञ्चयोजनशत-चत्वारि वा पञ्च वा योजनानां शतानि यावत् अभिसमागच्छति अभितः प्रसरति. स देवः मानुष्य लोकमागन्तुम्, इच्छेन् परन्तु तगन्धवशादागन्तुं न शक्नोति ४। हे प्रदेशिन् । इत्येतैः चतुभिः स्थान:-देवा आगन्तुं न शक्नुवन्तीति । नत् तस्मात्कारणात् हे प्रदेशिन् ! वं श्रद्धहे-मद्वचने श्रद्धां कुरु यथा-अन्यो जीवः अन्यत् शरीरम् नो तजीव: स शरीरम्, इति ॥ १३४॥ मूलम्-तएणं से पएसी राया केमि कुमारसमणं एवं वयासीअस्थिणं भंते ! एला पण्णा उवमा, इमणं पुण कारणेण णो उवागच्छइ, एवं खल्लु भंते ! अह अन्नया कयाई बाहिरियाए उबटाणसालाए अणेगगणणायक-दंडणायग राईसर-तलवर-माडंबिय कोडं. यि - इभ से सेणावइ – सत्थवाह-मंति-महामंति-गणग. दोवारिय-अमच्चचेड-पीढमद्द-नगर-निगम-दूय-सधिवालेहिं सद्धिं संपखिडे विहरामि । तएणं मम णगरगुत्तिया ससक्खं सहोढं सगेवेज अवउडमबंधणबद्धं चोरं उवणेंति, तएणं अहं तं पुरिसं जीवत वेव अउकुंभीए पक्खिवावेमि, अउमएणं पिहाणएणं पिहावेमि,अएण य तउएण य आयावेमि, आयपञ्चइएहिं पुरिसेहि रक्खावेग्नि, तए अह अण्णया कयाइं जेणामेव सा अउकुंभी तेणामेव उवागच्छामि, उवागच्छित्ता त आउकुंभ उग्गलस्थात्रेमि, उग्गलस्थावित्ता तं पुरिस सयमेव पासामि णो चेव णं तीसे अयकुंभीए केइ छिड्डेइ वा विवरेइ वो अंतरेइ वा राईवा जओ णं से जीवे अंतोहितो बहिया णिग्गए, जइ णं भते ! तीले अउकुंभीए होजा केइ छिड्डे वा जाव राई वो जओ णं से जीवे अंतोहितो बहिया णिग्गए, तो गं अहं सदहेज्जा पत्तिएज्जा रोएज्जा जहा-अन्नो जीवो अन्न सरीर नो त
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy