SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७७ लुबोधिनी टीका सू. १२९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवणं नम् ऋजुमतिश्च । विपुलमति । अस्यापि सर्व विवरणं नन्दोमुत्रे द्रष्टव्यम्। तथैव=नन्दी सूत्रोक्तप्रकारेणैव केवलज्ञानं = केवलज्ञानविवरण सर्वं भणितव्यम् । तंत्र = तेषु पञ्चसु ज्ञानेषु खलु यत्तद् आभिनिवोधिकज्ञानं तत् खलु समास्ति १ । एवं श्रतज्ञानम् २, अवधिज्ञानम्३, मनःपर्यवज्ञान ४ चेति ज्ञानचतुष्टयं ममास्ति । तत्र तेषु पञ्चसु ज्ञानेषु यत्तत् केवलज्ञानं तत् मम नास्ति= न विद्यते तत केवलज्ञानं खलु अर्हतां भगवतां भवति नान्येषामिति। इत्येतेन=पूर्वोक्तेन कारणेन हे प्रदेशिन ! राजन् ! अहं चतुर्विधेन चतुष्पकार केणछाद्मरिथ के न=छनस्थसम्बन्धिना ज्ञानेन तव एतम् एत=त्वदन्तःकरणस्थम् - आध्यात्मिक यावत् संकल्प = मनोगतं संकल्प' समुत्पन्न जानामि पश्यामि|स. १२९। मूलम् -लए णं से पएसी राया के सिंकुमारसमणं एवं वयासी-अहं णं भंते! इहं उवविसामि ? पएसी ! साए उज्जाणभूमीए तुमंसी चैव जाणए, तए णं से पयली राया चित्ते णं सारहिणा सद्धि केसिइस कुमारसमणस्स अदूरसामंते उवविसइ, के सिकुमारसमणं एवं वयासी तुम्भे णं भंते! समणाणं णिग्गंथाणं एसा सण एसा पड़ण्णा एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे संकप्पे एसा मति और त्रिपुलमति के भेद से मनःपर्यत्रज्ञान दो प्रकार का कहा गया है । इसका समस्त विवरण नन्दी सूत्र से जानने योग्य है। इसी प्रकार केवलज्ञान विषयक समस्त कथन भी वहीं से जानना चाहिये । इन प्रदर्शित पांच ज्ञानों में से मुझे चारज्ञान प्राप्त हैं, आभिनिवोधिकज्ञान, श्रुतज्ञान, अवधिज्ञान, एवं मन:पर्ययज्ञान, केवलज्ञान मुझे नहीं है. यह ज्ञान अर्हन्त भग वन्तों को ही होता है । अतः हे प्रदेशिन् ! मैं इन चार छावस्थिक ज्ञान से उत्पन्न हुए इस तुम्हारे अन्तःकरणस्थ आध्यात्मिक यावत् मनोगत संकल्प "को जान गया हूं और 'देख चुका हूं ॥ म्रु० १२९ ॥ લેવુ જોઇએ. આ પ્રમાણે કેવલજ્ઞાન વિષયક સમસ્ત કથન પણ ત્યાંથી જ જાણી લેવુ' જોઈએ. ઉપર જણાવેલ પાંચ જ્ઞાનેામાંથી મને ચાર જ્ઞાન પ્રાપ્ત થયેલ છે. અભિનિધિકજ્ઞાન, (મતિજ્ઞાન) શ્રુતજ્ઞાન, અવધિજ્ઞાન અને મન:પર્યયજ્ઞાન મને કેવલજ્ઞાન પ્રાપ્ત થયેલ નથી. આ જ્ઞાન અદ્ભુત ભગવાને જ હોય છે. એથી હું પ્રદેશિન ! હું આ ચાર શ્રાદ્ધસ્થિક જ્ઞાનથી ઉત્પન્ન થયેલ તમારા આ અન્તઃકરણસ્ત્ર આધ્યાત્મિક યાવત્ મનેાગત સ‘કહપને જાણી ગયા છું અને જોઇ ગયા ૢ ॥ સ. ૧૨૯ ૫
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy