SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे स्त्या नगर्याः कोष्ठ के चैत्ये आगतो यावद् तत् खल अध श्रावस्त्यां नगर्या' बहब उग्रा यावत् इभ्यपुत्रा अप्येकके वन्दनवृत्तितायै बन्दननिमित्त यावद् मह. द्धिमहद्भिन्दवृन्दै निर्गच्छन्तीति । मू. १०९ ॥ मूलम्-तएणं से चित्ते सारही कंचुइपुरिसस्त अंतिए एयमटुं सोचा निसम्म हटतुट-जाव-हियए कोडंवियपुरिसे सद्दावेइ. सदावित्ता एवं वयाली-खिप्पासेव भो देवाणुप्पिया ! चोउग्घंटं आसरहं जुत्तामेव उवटुवेह जाव सच्छत्तं उवटवेति । तएणं से चित्ते सा. रही हाए कयबलिकस्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिए अप्पमहग्धामरणालंकियसरीरे जेणेव चाउरघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंट आसरहं दुरुहइ, सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं महया भडचडगरविंदपरिक्खित्ते सावत्थी नयरीए मझं मझेणं निगच्छइ निग्गच्छित्ता जेणेव कोटुए चेइए जेणेव केसिकुमारसमणे तेणेव उवागच्छइ, उवागच्छित्तो केसिकुमारसमणस्स अदूरसामंते तुरए णिगि पहइ रहं ठवेइ य, ठवित्ता पच्चोरुहइ, पच्चोरुहित्ता जेणेव केसिकुमारसमणे तेणेव उवागच्छइ, उवागच्छित्ता केसिकुमारसमणं तिक्खुत्तो आयोहिण-पयाहिणं करेइ, करित्ता वंदइ नमसइ वंदित्तो नमंसित्ता णञ्चासपणे णोइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासइ ॥ सू० ११० ॥ इस कारण श्राज श्रावस्ती नगरी में अनेक उग्र यावत् इभ्यपुत्रवन्दना करने के निमित्त यावत् विशालसमुदाय के रूप में होकर निकल रहे हैं ।१०९। बदएहि णिगच्छति) मेथी 102 श्रावस्ती नगरीमाथी ! अ यावत् स्यપુત્ર વંદના કરવા માટે યાવતું વિશાળ સમુદાયના રૂપમાં એકત્ર થઈને જઈ રહ્યા છે. ૧૦
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy