SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टोका. सूत्र १०९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवण नम् गरमह इति वा यत् खल्लु इसे बहवो यावद् तुन्दन्दैनिगच्छन्ति, एवं खलु भो देव जुप्रिय ! पापित्यीयः केशी नाम कुमारश्रमणो जातिसंपन्नो यावत् द्रवन् इहागतो यावत् विहरति । तत्खलु अब श्रावस्त्यां नगर्या बहव उग्रा यावत् अप्येक वन्दनत्तितायै यावत्महद्भिर्महद्भिन्दवृन्दै निर्गच्छन्ति ॥१०९।। टीका-'तएण से इत्यादि तत खलु स कन्चुक्रिपुरुषः केशिनः कुमारश्रमणस्य आगमनगृहीत विनिश्चयः--आगमनस्य गृहीतः निश्चयो थेन स तथा-ज्ञात केशिकुमारागमनवृत्तान्तः सन् चित्रं सारथिं करतलपरिगृहीतं यावद् वयित्वा एवम्-भवादीत् हे देवोनुपिय ! अध खलु आवस्त्यां नगर्याम इन्द्रमहादि सागरमहान्तेषु कश्चिद् महोउत्सवो नास्ति, यत् खलु इमे उग्रादयो याबद् वृन्दयन्देलिंगच्छन्ति । एवं खलु भो देवातुमिय! भवान् जानातु यदद्य खलु पापित्यीयः के शीनाम कुमारश्रमणो जातिसम्पन्नो यावत् द्रवन इह-श्रावणुणिया! अज्ज साबन्थीए णयरीए इंदमहेई वा, जाव सागरमहेइ वा "हे देवा. नुप्रिय! आज श्रावस्ती नगरी में न इन्द्र उत्सव है अथवा यावत् न सागर उत्सव है (जेण इमे वहवे जाव विंदादि निग्गच्छति, एवं खलु भो देवाणुप्पिया ! पासावचिव केसी नाम कुमारसमणे जाइसंपन्ने जाब दुइजमाणे इछमागए जाव विहरई) परन्तु जो ये बदत से उग्र उग्रपुत्रादिक अनेक विशाल समुदायरूप में होकर निकल रहे हैं-सो उसका कारण यह है कि पापित्यीय : केशी नाम के कुमारथमण जो कि जातिसंपन्न आदि पर्योक्त विशेषणों वाले है तीर्थकर परम्परा के अनुसार विहार करते हुए, एक ग्राम से दूसरे ग्राम में धर्मोपदेश करते हुए यहां पधारे हैं यावत्कोष्ठक चैत्य में विरानते है। (तेण अज सावत्थीए नयरीए बहवे उग्गा, जात्र अप्पेगइया बंदणवत्तियांए जाव महया महया वदाव'दएहिं णिग्गच्छति) अज्ज सवत्थीए णयरीए इंदमहेइ वा, जाव सागरम हेइवा) वानुप्रिय ! गरे श्रावस्ती नगरीमान न्द्र उत्सव छ । यावत् न सा॥२ उत्सव छ. (जे गं इमे यहवे जाव विदाबिंदएहिं निग्गच्छति, एवं खलु भो देवाणुप्पिया। पासावञ्चिज्ज के सीनाम कुमारसमणे जाईसंपन्ने जात्र दुइज्जमाणे इह. मागए जाव विहर इ) पशु मा घाउ पुत्राहि घणा वि समुहायना આકારમાં એકત્ર થઈને જઈ રહ્યા છે. તેનું કારણ એ છે કે પાર્થાપત્યય કેશી નામે કુમાર શ્રમણ કે જે જાતિસંપન્ન વગેરે પર્વોકત વિશેષણોવાળા છે, તીર્થંકર પરંપરા મુજબ વિહાર કરતાં કરતાં એક ગામથી બીજે ગામ ધર્મોપદેશ કરતા અહીં પધાર્યા છે. मने यावत 31°४४ शैत्यमा तमाश्री विराटे छ. (ते णं अज्ज सावत्थीए नयरीए वहवे उग्गा, जाव अप्पेगइया बंदणवत्तियाए जाच महया सहया वंदा.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy