SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ W ६९४ राजप्रश्नीयसूत्रे घृतः सर्वद्धय यावद - नादितरवेण यत्रैव सभा सुधर्मा तत्रच उपागच्छति, सभां सुधर्मा पौस्त्येन द्वारेण' अनुप्रविशति, अनुप्रविश्य यंत्र सिंहासन' तत्रैव उपागच्छति, सिंहासनवरगतः पौरस्त्याभिमुखः सन्निषण्णः ॥ ९५॥ टीका- 'तरणं ते' इत्यादि ततः खलु ते आभियोगका देवाः सूर्याभदेवेन एवं पूर्वो कंमकारेण उक्ताः सन्तो 'जाव' यावत् = ष्टतुष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्थिताः हर्षवशविसर्प ह्रदयाः करतलपरिगृहीत' शिर आवर्त्त मस्तके अञ्जलि कृत्वा एवं देवस्तथेति आज्ञाया विनयेन वचनं प्रतिभृग्वन्ति, 'याचच्छन्दगृहोतानां हृष्टतुष्टचितानन्दिवादिपदानामये। द्विनोयपुत्रं गतस्तत एव द्रष्टव्य इति । प्रतिश्रत्य सूर्याभे विमाने शृङ्गाटकादि वनपर्यन्तेषु स्थानेषु मार्गाणां वृक्षादीनां वा अर्चनिकां कुर्वन्ति कृत्वा यचैव सूर्याभो देवो 'जाव यावत् = तत्रौव उपागच्छति उपागत्य सूर्याभं देव करतलपरिगृहीत' शिर देवसिद्धि पडे मन्त्रिए, जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उपागच्छइ) तैयार होते ही वह सूर्याभदेव चारहजार सामानिकदेवों से, यावत् सोलह हजार आत्मरक्षक देवों से तथा और भी सूर्याभविमानवासी अनेक देवों एवं देवियों से युक्त हो गया और इन सबके साथ वह अपनी पूरी ऋद्धि से संपन्न होकर तुमुल बाजों की ध्वनिपूर्वक जहां सुधर्मासभा थी वहां पर आगया - वहां आकर वह ( सभं सुहम्म पुरथिमिले दारेण अणुपविस) सुधर्मासभा में पौरस्त्यद्वार से होकर पष्ट हुआ (अणुपत्रिसित्ता, जेणेव सीहासणे तेणव उबागच्छर, सीहा सणवरगए पुरत्याभिमुहे सणसणे ) प्रविष्ट होकर वह जहां सिंहासन था वहां ग़या - वहां जाकर फिर वह पूर्वदिशा की ओर मुँह करके उस पर बैठ गया. । देवीहिं सद्धिं संपरिपुढे सविडीए जाव नाइय रवेण जेणेव सभा सुहम्मा (तणेव उवागच्छ) तैयार थतां ते सूर्यालदेव यार हुन्नर सामानि देवो यावत् સાળ હજાર આત્મરક્ષક દેવા અને બીજા પણ ઘણાં સૂર્યભવિમાનવાસી દેવદેવીએથી ૬ થઇ ગયા અને આ બધાની સાથે પેાતાની સપૂર્ણ ઋદ્ધિથી સંપન્ન થઈને સુમુલ વાજાઓના ધ્વનિ સાથે જ્યાં સુધર્માં સભા હતી ત્યાં ગયા અને ત્યાં જઇને તે (सभ सुहम्म पुरत्थिमिल्लेण दारेण अणुपविसई) सुधर्मा सलाभां चौरस्त्य द्वारथी प्रविष्ट थयेो. (अणुपविसित्ता, जेणेव सीहासणे तेणेव उवागच्छर सीहा'सणवरगए पुरस्थामिमुहे सणसणे) प्रविष्ट थाने ते न्न्यां सिहासन तु ત્યાં ગયા ત્યાં જઈને પૂર્વ દિશા તરફ મુખ કરીને તે સિંહાસન પર બેસી ગયો.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy