SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ९४ सूर्याभस्य सुधर्म सभाप्रवेशादिनिरूपणम् . १८१ सयणिज्ज च मणिपेढियं च लोमहत्थएणं पमजइ जाव धूवं दलयइ। जेणेव उववायसभाए दाहिणिल्ले दारे तहेव सभा सरिसं जाव पुर. थिमिला गंदापुक्खरिणी जेणेव हरए तेणेव उवागच्छइ, तोरणे य तिसोवाणे य सालसंजियाओ य वालरूवए य तहेव । जेणेव अभिसेयसभा तेणेव उवागच्छइ, तहेव सीहोलणं च मणिपेढियं च सेसं तहेव आययणसरिसं जीव पुरथिमिल्लो णंदापुक्खरिणी जेणेव अलं कारियसभा तेणेव उवागच्छइ, जहा अभिसेयसभा तहेव सव्व । जेणेव ववसायसभा तेणेव लोमहत्थगं परामुसइ, पोत्थयरयणं लोमहत्थएणं पमज्जइ, पमजित्ता दिव्याए दगधारोए अग्गेहिं वरेहिं य गंधेहि मल्लेहि य अच्छेइ, मणिपेढियं सीहासणं च, सेसं तं चैव। पुरथिमिला गंदापुक्खरिणी जेणेव हरए, तेणेव उवागच्छइ, तोरणे य तिसोवाणे य सालभजियाओ य वालरूवए य तहेव । जेणेव बलिपीढ़ तेणेव उवागच्छइ, बलिविसजणं करेइ,आभिओगिए देवे सदावेइ, सदाबित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया। सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्केसु चञ्चरेसु मउम्मुहेसु महापहेसु पागारेसु अद्यालएसु धरियासु दारेसु गोपुरेसु तोरणेसु आरामेस उजाणेसु वणेसु वणराईसु काणणेसु वणसंडेसु अचणियं __करेह, अच्चणिय करेत्ता एयमाणत्तिय खिप्पामेव पञ्चप्पिणह ॥सू०९४॥ छाया-यौव सभी सुधर्मा तत्रौव उपागच्छति, सभा सुधर्मा पौरस्त्येन द्वारेण अनुप्रविशति, यत्र व माणवकच त्यस्तम्भो यत्र व वन्नमया गोलवृत्तसमुद्गकास्तव . 'जेणव सभा मुहम्मा' इत्यादि। । सूत्रार्थ-(जेणेव सभा सुहम्मा तेणेव उवागच्छद) इसके बाद वह जेणेव सभा सुहम्मा' इत्यादि । ....सूत्रार्थ-(जेणेव सभा सुहम्मा तेणेव उवागच्छइ) त्या२पछी ते सूर्यालय . .. ...
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy