SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ६६० राजप्रनीयसूत्रे "अवश्य कुर्यात् भगवतः सर्वज्ञत्वात्, अन्यथा भगवतस्तीय' कृतः सर्वज्ञत्वं व्याहन्येत । 1 जैनशास्त्रेषु परिषत् (जनानां सङ्घः) समवसृतं भगवन्तं महावीर वन्दितुं निर्गच्छति' इत्येवं वर्णन 'समुपलभ्यते किन्तु न कुत्रापि कस्मिश्चिन्मन्दिरे यात्रायां वा गमनस्योल्लेखः उपलब्धः, उपलभ्यते स (१०) 11 किञ्च महोत्सवानां वर्णने यथा 'इंदमइ वा खदमहे वा' इन्द्रम इति वा, स्कन्दंमह इति वा, इत्यादिपाठः उपलभ्यते, न तथा कुत्रापि 'जिण डिमामहे वा' जिनप्रतिमा मह इति वा, इत्येव पाठो दृष्टिगोचरोभवति तेन अर्थापत्तित्यायेन इदमर्थात् आपद्यते यत् इयं प्रतिमापूजा न जैनश्रस्य मान्या, अपि तु अमान्यैवेति (११) यदा महावीरस्य दश श्रावका गृहस्थाश्रमं धनसम्पत्यादिकञ्च परित्यज्य द्वादश प्रतिमाः प्रतिपेदिरे तदा ते पौधशालायां निवासमकार्षुः यदि यह आवश्यक - होती तो उसकी वहां, चर्चा भी अवश्य की होती क्यों कि भगवान तो सर्वज्ञ थे. वे ऐसे नहीं करते तो उनमें सर्वशत्व की वाघ आति । १० - जैनशास्त्रों में परिषद् जनानां सङ्घः समवसृत भगवन्तं महावीर वन्दितुं निर्गच्छति' अर्थात् जनों का समूह पधारे हुवे भगवान् महावीर को वन्दना करने को पधारे इस प्रकार का वर्णन तो देखा जाता है, परन्तु कहीं पर भी ऐसा नहीं देखा जाता है कि किसी मन्दिर में या यात्रा में उनके गमन का उल्लेख हुआ हो । 1 ११- किञ्च - जैमा महोत्सवों के वर्णन में 'इंदमहेइ वा. - खंदमइ वा ' यह पाठ मिलता है, वेसा 'जिणपाडमामहे वा' ऐसा पाठ नहीं मिलता है । अतः अर्थापत्ति न्याय से यह स्वतः सिद्ध हो जाता है कि यह मूर्तिपूजा जैनधर्म को मान्य नहीं हुई है, किन्तु अम न्य ही रही. | પણ ત્યાં ના નામ માત્ર પણ ચર્ચા કરવામાં આવી નથી, જે મૂર્તિ પૂત આવશ્યક હેત તેની ચર્ચા પણ આવશ્ય કરવામાં આવી હાત કેમકે ભગવાન તા સર્વજ્ઞ છે. તેઓ જો આમ ન કરત તે તેમની સર્વૈજ્ઞતામાં બાધા ઉપસ્થિત થાત. 7 (१०) नैन शाखोमां 'जनानां सङ्के समवसृतं भगवन्तं महावीर वन्दितुं - निर्गच्छति' या प्रभाो तो वर्षान लेवामां आवे या मंदिरमां યાત્રા ગમન સબંધમાં તેમના ઉલ્લેખ મળતા નથી. (११) वणी, प्रेम महोत्सवाना वर्षानभां 'इंदमहेइवा, खंदमहेइ. वा' या वा भजे छ, ते 'जिण पडिमा महेइ वा' पाठ भगतो नथी, भाटे अर्थापत्ति न्यायथी भा વાતપેાતાની મેળે જ સિદ્ધ થઇ જાય છે કે ઓ પ્રતિમપૂજા જૈનધર્મને માન્ય ન પણુ અમાન્ય છે.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy