________________
६०४
राजप्रश्नीयम
तथी के चिद् चतुर्विध बादित्रं वाद्य वादयन्ति, वाद्यप्रकारानेवाह'ततम्' इत्यादि। तत्र-ततम-मृदङ्गादिकम् वितत वीणादिकम्, घन कांस्यतालादिकम्, शुषिरं चश्यादिकमिति । तथा केचिद देवा; चतुर्विध गेयं गायन्ति, तद्यथा-उरिक्षप्त, पादान्त, मन्द रोचितासानमिति । एपामर्थः-अष्टचत्वारिंशतमसूत्रतोऽसेयः। लथा केचिद् देवा द्रुतं नाटयविधिमुपदर्शयन्तीत्यारभ्य 'भ्रान्त संभ्रान्तनामं दिव्यं नाटविधिम् उपदर्श यन्ति' इत्यन्तसन्दर्भमोक्तानामर्थः पट्चत्वारिंशत्तममत्रतोऽवसेयः। तथाकेचिद देवा दान्तिक-प्रात्यन्तिशसामन्तोपनिपातिकान्तोमध्यावसानिकरूपं चतुर्विधम् अभिनयम् अभिनयन्ति। दार्टान्तिकादीनामर्थोऽप्टचत्वारिंशत्तमसूत्रतोऽवसेय इति । तथा-केचिद् देवावुत्कुर्वन्ति='वुत्' इति शब्दं कुर्वन्ति, के चिद देवाः पीनयन्ति आत्मान स्थूलं कुर्वन्ति, केचिद लासयन्ति लास्य नामकं नृत्यं कुर्वन्ति, केचिद हकुर्वन्ति 'हक-हक्' इति कान्दकुर्वन्ति, केचिद् वीणयन्ति-वीणावच्छन्द कुर्वन्ति, ताण्डवयन्ति ताण्डव नाम नृत्य च कुर्वन्ति केचित् पूर्व बलगन्ति क्रूर्दन्ते, पश्चात् आस्फोटयन्ति-करास्फोट कुर्वन्ति, केचिश्च देवा पूर्वम् आस्फोटयन्ति पश्चाद बल्गन्नि । तथा-केचिद देवाः त्रिपदी छिन्द. न्ति पदत्रयमुल्ल यन्ति । तथा केचिद् देवोः यहेषितम्-अश्वशब्दमिव कुर्वन्ति, केचिद् हस्तिगुलगुलायित हस्तिनो गुलगुलशब्दमिव कुर्वन्ति; केचिद् रथ. घनघनायित रथस्य घनघनशामिक कुर्वन्ति, केचित् त्रिविधमपिशब्द सुर्वन्ति, तथा:केचिद, देवाः उच्छलन्ति-सामान्यत: कूर्दन्ते, केचित् पोच्छलन्ति =विशेषतः कूर्दन्ते, केचिच्च उत्कृप्टिकामहर्षध्वनि कुर्वन्ति, केचित् उच्छलन पोच्छलनं च कुर्वन्ति, केचित् त्रोण्यपि उच्छलन प्रोच्छलन उत्कृष्टिकां चापि कुर्वन्ति । तथा च केचिद् देवा: अवपतन्ति=उपरितः अध आगच्छन्ति, केचित्उत्पतन्ति अधस्तनप्रदेशादुपरिगच्छन्ति, केचित् परिपतन्ति-तिर्यगृ निपतन्ति, केधिच्च देवाः 'त्रीण्यपि कुर्वन्ति । तथा-केचिद देवाः सिंहनादं कुर्वन्ति, केचिद् दर्द रफ-चन्दनोपलिप्तकरेण चपेटाकृतिं कुर्वन्ति, केचिद् भूमिचपेटां ददति-भूमौ चपेटाघात कुर्वन्ति, केचिच्च त्रीण्यपि धुर्वन्ति । तथा केचिद् गर्जन्ति गर्जने कुर्वन्ति, केचिद् विद्युदिवाचरन्ति=विधुतं कुर्वन्ति, केचिद् वर्ष वृष्टि कुर्वन्ति, केचिच्च त्रीण्यपि गर्जन विद्युत वर्प चापि कुर्वन्ति । तथा-केचिद ज्वलन्ति-ज्वलिता भवन्ति, केचित् तपन्ति नप्ता भवन्ति, केचित् मतपन्ति=
प्रकर्षेण तप्ता भवन्ति, केंचिद देवाः श्रीण्यपि-ज्वलन तपनं प्रतपनं चापि . कुर्वन्ति । तथा-केचिद् हन्ति ='हक' इति शब्द कुर्वन्ति केचित् थुत्कु