SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ राजमनीयसूत्रे सभाए णं सुहम्माए तिदिसि तओ द्वारा पण्णत्ता, तं जहा पुरत्थिमेणं दाहिणेर्ण उत्तरेणं । ते णं द्वारा सोलस जोयणाई उड्ड उच्चत्तेणं, अट्ट जोयणाई विक्खंभेणं, तावइयं चेव पवेसेणं, सेया वरकणगथूमियागा जोव वणमालाओ । तेसि णं दाराणं उवरिं अटूटू मंगलया झया छत्ताइच्छत्ता । तेसि णं दाराणं पुरओ पत्तेयं पत्तर्य मुहमंडवे पणतं । तेणं सुहमंडवा एवं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उड्डुं उच्चतेणं वष्णओ सभाए सरिसो । तेसि णं मुहमंडवाणं तिदिसिं तओ द्वारा पण्णत्ता, तं जहा - पुरत्थिमेणं दाहिणेणं उत्तरेणं । ते णं द्वारा सोलस जोयणाई उड्ड उच्चत्तेणं अट्ठजोयणाई विक्खंभेणं, तावइयं चेव पवेसेणं, सेया वरकणगर्थाभियागा जाव वणमालाओ । तेसिणं मुहमंडवाणं भूमिभागा, उल्लोया । तेसि णं मुहसंडवाणं उवरिं अटूटू मंगलगा झर्या छत्त इच्छत्ता । तेसि णं मुहमंडवाणं पुरओ पत्तयं पत्तयं पेच्छाघर मंडवे पण्णत्ते । मुहमंडववत्तव्वया जांव द्वारा भूमिभागा उल्होया ॥ सू० ७२ ॥ 1 । ४९२ / छाया- --तस्य खलु मूलमासादावतंसकस्य उत्तरपौरस्त्ये अन्न खलु सभा सुधर्मा प्रज्ञता, एकं योजनशतम् आयामेन पञ्चाशद् योजनानि विष्कम्भेण, अब सूत्रकार सुधर्मासभा आदि का वर्णन करते हैं - 'तस्स ण' मूलपासायवडेंसयस्स उत्तरपुरत्थिमेण" इत्यादि । सूत्रार्थ - ( तस्स णं मूलपासावडेंसयस्स उदरपुरस्थिमेण एत्थ ण' सभा मुहम्मा पण्णत्ता) उस मूलप्रासादावतंसक की ईशानदिशा में सुधर्मा हुवे सूत्रार सुधर्भासला वगेरेनुवणुन ४२ छे. - ' तस्स णं मूलपासायवडेंसयस्स उत्तरपुर स्थिमेणं' इत्यादि । सुत्रार्थ – (तस्स णं मूलपासायवडे संयस्स उत्तरपुरात्थिमेण एत्थण सभा सुम्मा पण्णत्ता) ते भूत आसाहावतंसनी ईशान दिशाभां सुधर्मा नाभनी सला
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy