SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ साधिनी टीका. सू. ७१ मूलप्रासादावत सकादिनिरूपणम् ४९१ सियवणओ' तेषां प्रासादावतंसकानां वर्णकग्रन्थः 'अभ्युद्गतोच्छ्रित' इत्यारभ्य 'प्रतिरूपाः' इत्यन्तः सकलो वर्णकः -वर्णनग्रन्थो वाच्यः । तथा-तेषां प्रासादावतंसकानां भूमिभागवण नम्र उल्लोकः = प्रासादोपरितन भागवर्णनं, तथासपरिवार' सिंहासनम् = इतर सिंहासन सहितमुख्य सिंहासनवर्णनं च भणितव्यं = पूर्ववद् वक्तव्यम् । तथा - अष्टाष्टमङ्गलकानि, धजाः, छत्रातिच्छत्राणि च वक्तव्यानीति । तथा-खलु - द्वितीय णिगताः खलु प्रासादावगाः तद्द्धचचत्वप्रमाणमात्रै' = द्वितीय श्रणिगतमासादावत सकापेक्षयाऽर्योच्चैः अन्यैश्वतुर्भिः प्रासादावतंसकैः सर्वतः समन्तात् सम्परिक्षिप्ताः । तदर्द्धाच्चत्वममाण मेव दर्शयति-नो खलु प्रासादावतंसकाः द्वाषष्टि' योजनानि अर्द्ध योजन च = सार्द्धद्वाषष्टियोजनानि उर्ध्वसुच्चत्वेन, एकत्रिंशद् योजनानि कोश च = क्रोशाधिकैक त्रिशद्योजनानि विष्कम्भेण विज्ञेयाः । एतेषां प्रासादावत.सकानां वर्णकः = अभ्युद्गतोच्छ्रितादिरूपो वर्णनग्रन्थः पूर्ववद् बोध्यः । तथाउल्लोकवर्णनं सपरिवार सिहासवर्णनं च पूर्ववद् विज्ञेयम् । प्रासादावतंसकानामुपरि स्वस्तिकादीनि अष्टाष्ट मङ्गलकानि ध्वजाः छत्रातिच्छत्राणि च पूर्ववद् बोध्यानीति ॥ स्रु० ७१ ॥ सुधर्मसभादीनि वस्तूनि प्रतिपादयितुमाह- मूलम् — तस्स णं मूलपासायवडे सस्स उत्तरपुर स्थिमेणं एत्थ णं सभा सुहम्मा पण्णत्ता एवं जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं वावन्तरि जोयणाई उड्ड उच्चतेणं. अणेगखंभसयसंनिविट्ठा अब्भुग्गयसुकयवयरवेइया तोरणवररइयसालभंजिया जाब अच्छरगण संघविष्यकिष्णा पासोईया ४ | इन प्रासादावतंसकों का वर्णन भी पूर्वोक्त अभ्युपगतोच्छ्रितादि विशेषणों द्वारा करना चाहिये इसी तरह से भूमिभाग का वर्णन, उल्लोक का वर्णन एवं सपरिवार सिंहासन का वर्णन भी पूर्वाकानुसार करना चाहिये. इन प्रासादावतंसकों के ऊपर स्वस्तिकादिक आठ२ मंगलक. ध्वजाएं और छत्रातिच्छत्र पूर्ववत् जानना चाहिये || सू. ७१ ॥ ६७ પૂર્વોકત અલ્યુપગતા તાતિ વિશેષણે વડે સમજવું જોઈએ, આ પ્રમાણે ભૂમિભાગનુ વર્ણન, ઉલ્લેાક (ઉપરના ભાગ) નું વર્ણન અને સપરિવાર સિંહાસનનું વર્ણીન પણ પૂર્ણાંકતાનુસાર સમજવુ' જોઇએ. એ પ્રાસાદાવતસકેાની ઉંપર સ્વસ્તિક વગેરે આઠ આઠ મંગલકો, ધ્વજાઓ અને છત્રાતિચ્છત્રોનું કથન પણ પહેલાંની જેમજ સજવુ જોઇએ, સૃ.૭૧ા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy