________________
सुबोधिनी टीका. सू. ७० पद्मवर वेदिकावनपण्डवर्णन'च
उपकारिकालन' च पद्मवरवेदिकया वनपण्डेन च परिवेष्टितमिति - पद्मवेदिकां वनपण्डं च वर्णयितुमाह
४५९
मूलम् - सेणं एगाए पउभवर वेइयाए एगेण य वणसंडेण य सव्वओ समता संपरिक्खित्ते । सा णं पउसवरवेइया अद्धजोयणं ड उच्चतेणं पंचधणुसयाई विक्खंभेणं, उवकारियलेणसमा परिकखेवेण । तीसे णं परमवरवेइयाए इमेयारूवे वण्णावासे पण्णत्ते, तं जहावयरामया निम्मो रिट्ठामया पट्ठाणा वेरुलियामया खंभो सुवण्णरुपया फलगा लोहियक्खमईओ सूईओ नाणामणिमया कडेवरा पाणामणिमया कडेवरसंघाडगा णाणामणिमया रूवा णाणामणिमया स्वसंघाडगा अंकामया पक्खा पक्खबाहाओ जोइरलामया वंसा वंसक वेल्लुगा रयणामईओ पहियाओ जायरूवमई ओहाडणी वइरामयाउवरिपुच्छणी सव्त्ररणामए अच्छायणे । सा णं परमवरवेइया एग. मेगेणं हेमजालेणं गवक्खजालेणं खिखिणीजालेणं घंटा जालेणं सुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पडमजालेणं सव्वओ समता संपरिक्खित्ता । ते णं जाला तवणिजलंबूसगा जाव चिट्ठति तीसे णं परमवरवेइयाए तत्थ तत्थ तहिं तर्हि देसे बहवे हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जान पडिरूवा जाव वीहीओ पंतीओ मिहुणाणि लयाओ से केणटुणं भंते ! एवं बुच्चइ - परमवरवेइया - पउमवरवेइया ?, गोयमा ! पउसवरवेइयाएणं तत्थ तत्थ तर्हि तहि देसे वोइयासु य ोइयाफलएसु य इयापुडंतरेसु य खंभेसु य खंभवाहासु य खंभसीसेसु खंभपुडंतरेसु सूईसु सूईमुखेसु सूईफलएसु सूईपुढंतरेसु पक्खेसु पक्खवाहामु
।
C