________________
८००
प्रशापनासूत्र निकमनुष्यासुरकुमारादिदशभवनपति वानव्यन्तरज्योतिष्कसौधर्मशानादि द्वादशकल्पोपपत्रनवग्रेवेयकादि कल्पातीत पञ्चानुत्तरौपपातिकदेवपर्यन्तमिति भावः ।। सू० ९॥
पुद्गलचयनवक्तव्यता मूलम् -ओरालियसरीरसणं भंते ! कह दिसि पोग्गला चिज्जति ? गोयमा ! निवाघाएक छदिसि वाघायं पडुच्च लिय तिदिसि सिय चउदिसि सिय पंचदिसिं, बेउठिवालरीरस्त णं अंते ! कादिलि पोग्गला चिज्जति ? गोयमा ! णियमा छदिलिं, एवं आहारगलरीरस्स दि, तेया कम्मगाणं जहा ओरालियसरीरस्स, ओरालियसरीरस्त णं भंते ! कई दिसिं पोग्गला उपविज्जति ? गोरक्षा! एवं चेक जार कम्मगलरीरस्स, एवं उचिज्जति, जस्स णं भंते ! ओरालियसरीरं तस्ल वेउब्धियसरीरं जस्ल वेउठिवयसरीरं तरूल ओरालियसरीरं? गोयमा ! जस्ल ओरालिय सरीरं तस्स घेउब्वियसरीरं लिय अस्थि, लिय नस्थि, जस्त बेडम्वियसरीरं तस्व ओलियसरीरंसिय अस्थि, सिय नथि, जल्स भंते ! ओरालिय सरीरं तरल आहारगसरीरं जस्ल आहारगसरीरं तहस ओरालियसरीरं गोयमा ! जस्ल ओरालियसरीरं तरल आहारगसरीरं सिप अस्थि, सिय नत्थि, जस्त पुण आहारगसरीरं तस्त ओरालियालरीरं जियमा अस्थि, जल्स णं अंते ओरालियसरीरं तस्ल तेयगसरीरं जस्ल तेयगसरीरं तस्ल ओरालियसरीरं गोयमा! जस्ल ओरालियलरीरं तरल तेयगलरीरं नियमा अस्थि, जस्त पुण तेयगसरीरं तस्स ओरालियलरीरं सिय अस्थि लिय णस्थि, एवं रूपागलरीरं पि, जस्ल कं भंते वेउठिवयसरीरं तस्स आहारगसरीरं जस्स आहारगसारीर तस्त वेउब्वियसरीरं ? गोशमा ! जस्ल वेउ. असुरकुमार आदि दश भवनपति, वानव्यन्तर, ज्योलिक, सौधर्म, ईशान आदि बारह कल्पोपपन्ल, नवग्रेबेयक देव तथा अनुत्तरीपपातिक रूप कल्पातीत देव के कार्मणशरीर का निरूपण इसी प्रकार जानना चाहिए ॥सू० ९॥ વિકલેન્દ્રિય, નૈરયિક, પચેન્દ્રિય, તિય ચ, મનુષ્ય, અસુરકુમાર આદિ દશ ભવનપતિ વાનવન્તર,
તિષ્ક સીધમ, ઈશાનઆદિ બાર કલ્પપપન, નવય, દેવ તથા અનુત્તરોપપાતિક રૂપ કલ્પાતીત દેવના કાર્મણશરીરનું નિરૂપણ આજ પ્રકારે જાણવું જોઈએ. સૂ૦ લા