________________
प्रमैयबोधिनी टीका पद २१ ० ६ चैक्रियशरीरसंस्थाननिक्षपणा
७०५ धारगिज्जा जहणेणं अंगुलसन असंखेजइलागं, उनोसेणं छ रयणिओ एवं माहिदे वि, बंसलोयलंतगेसु पंचरयणीओ, महासुकासहस्सारेसु चत्तारि रयणीओ, आणयशणय आरणच्चुएसु तिषिण रयणीओ, गेविज्जग कप्पातीय वेमाणियदेवपंचिंदियवेत्रियसरीरए के सहालिए पण्णते ? गोयसा ! गेवेज्जगदेवाणं एगा अवधारणिज्जा सरीरोगाहणा पण्णत्ता, सा जहणेण अंगुलस्स असंखेज्जइभाग, उक्कोसेणं दो रयणी, एवं अणुत्तरोवाइय देवाण वि, णवरं एका रयणी ॥सू०६॥
छाया-क्रियशरीरस्व खलु भहन्त ! किं महालया शरीरावगाहना प्रज्ञप्ता ? गौतम ! जघन्येन अङ्गुलस्या संख्येयभागम्, उत्कृष्टेन सातिरेकं योजनशतसहस्त्रम्, वायुकायिकैकेन्द्रियशरीरस्य खलु भदन्त ! किं महालया शरीरावगाहना प्रज्ञप्ता ? गौतम ! जघन्येन अङ्गुलस्यासंख्येयभागम्, उत्.प्टेनापि अङ्गुलस्यासंख्येयभागम्, नैरयिकपश्चेन्द्रियवैक्रियशरीरस्य खलु भदन्त ! किं महालया शरीरावधाहना प्रजप्ता गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भव
वैक्रियगरीर की अवगाहना शब्दार्थ-(वेचियसरीरस्त णं मंते ! के महालिया सरीरोवगाहणा पण्णत्ता ?) भगवन् ! वैक्रियगरीर की अवगाहना कितनी बडी कही गई है ? (गोयसा ! जहण्णेणं अंगुलस्स असंखेजसागं) हे गौतम ! जघन्य अंगुल के असंख्यात साग (इको शेणं सातिरेक जोषणसयलहरलं) उत्कृष्ट सातिरेक एक लाख योजन क्षी (चाउचाइयएगिदियसरीरलणं संते ! के महालिया सरीरोगाहणा पण्णता ?) हे मजा ! वायुशायिक एकेन्द्रिय के शरीर की अवगाहना कितनी है ? (गोयमा ! जहण्जेणं अंगुलरख असंखेज्जदमागं) हे गौतम ! जघन्य अंगुल का असंख्यामा माग (उकोलेण बि अंगुलस्स असंखेजइलागं) उत्कृष्ट भी अंगुल का असंख्यात माग
વૈક્રિયશરીરની અવગાહના Avart-(वेउब्वियसरीरस्स णं भंते ! के महालिया एरीरावगाहणा पण्णत्ता ?) भगवन् ! 'यशरीरनी अमाईन टी मोटी सी १ (गोयमा ! जहण्णेण अंगुलस्स असंखेज्जइ भाग) गौतम ! 4न्य गुलना मध्यातमा माग (उझोसे सातिरेगं जोयणसयसहस्से) उत्कृष्ट साति२४ मा योनी (वाउकाइय एगिदियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?) भगवन् ! वायुायि४ मेन्द्रियनाशरीरनी माना टी छ ? (गोयमा । जहण्जेणं अंगुलप्स असंखेइज्ज भाग) गौतम । ०४धन्य पशुसने मसभ्यातभ। भाग (उकोसेणं वि अंगलस्स असंखेज्जइभाग) Pट ५५] शुरना मध्यातभाला.