________________
७०४
इज्जाओ रथणीओ, सकरप्पसाए पुच्छा, गोषमा जान लत्थ णं जा सा भवधारगिजा सा जहाणेणं अंगुलस्त असंखेजइलागं, उकोसेणं पण्णरस धणूइं अडाइजाओ रथणीओ, तत्थ पंजा सा उत्तरवेउविया सा जहपणेणं अंगुलस्त संखेजाइमागं, उनोसेणं एकतीसं धणूई एका य रयणी, वालयमाए पुच्छा, अवधारणिज्जा एकतीसं घण्इं एका रयणी उत्तरवे उठिवया छावहिं धणइं दो रयणीओ, पंकप्पसाए भरधाणिज्जा बावहिं धणूइं दो स्यणीओ, उत्तरवेउध्विया पणवीसं धणुसयं, धूमप्पभाए अवधारणिज्जा पणवीसं धणुसयं, उत्तरवेउध्विया अडाइज्जाई धणुसथाई तमाए भवधारणिज्ना अडाइजाई धणुसयाई, उत्तरवेउठिया पंचधणुसयाई, अहे लत्तमाए अवधारणिज्जा पंचधणुसयाई, उत्तरवेउब्विया धणुसहस्सं, एवं उकोसेणं, जहण्णेणं भवधारणिज्जा अंगुलस्त असंखेजइभाग, उत्तरघेउनिया अंगुलस्त संखेज्जइमागं, तिरि
खजोणिय पंचिदियो उब्वियसरीरस्त णं भंते ! के महालिया सरीरोगाहणा पणता ? गोसमा ! जहणेणं अंगुलस्त संखेजहभागं, उकोसे जोयणलव्यपुहत्तं, भणू मपंचिंदियवेडब्वियसरीरमण भंते! के महालिया सरीरोमाहणा पण्णता ? गोयमा ! जहणणं अंगुलस्स संखेज्जइ. भागं, उक्कोलेणं सातिरेगं जोषणसयलहस्सं, असुरकुमारभवणवासिदेव पंचिदिय बेउव्वियसरीरस्त णं भंते ! के महालिया सरीरोगाहणापण्णत्ता ? गोयमा ! असुरकुमारणं देवाणं दुविहा सरीरोगाहणा पाणत्ता, तं जहा-सवधारणिज्जा य, उत्तरवेउठिश्या य, तत्थ पं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेजइमागं, उक्कोसेणं सत्त रयणीओ, तत्थ णं जाला उत्तरवेउव्विया सा जपणेणं अंगुलस्स संखेज्जइभागं, उसोतेणं जोयणलयसहस्सं, एवं जाव थणियकुमाराणं, एवं ओहियाणं वाणमंतराणं, एवं जोइलियाण वि, सोहम्मेसाणदेवाणं एवं चेत्र, उन्तरवेउविषया जाव अच्चुओ कप्पो, णवरं सणंकुमारे भव