________________
प्रमेयपोधिनी टीका पद २१ सू० १ शरीरमैदनिरूपणम्
६०७ नाह-'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' समूच्छिम जलचरतिर्यग्योनिक पन्चेन्द्रि यौदारीकशरीरं द्विविधं प्रज्ञप्तम्, 'तं जहा-पज्जनग समुच्छिम जलयरपंचिदियतिरिक्खजोणियओरालियसरीरे य, अपज्जत्तग संमुच्छिम जलयरपंचिंदियतिरिक्खजोणिय ओरालियसरी रे य' तद्यथा-पर्याप्तक संमूछिमजलचरपब्वेन्द्रियतिर्यग्योनि कोदारिकशरीरञ्च, अपर्याप्तकसमूच्छिम नलचरपञ्चेन्द्रियतिर्यग्योनिझौदारिऋशरीरश्च ‘एवं गब्भवकंतिए वि' एवम्-संमूच्छिम जलचरतिर्यग्योनिकोक्तरीत्या गर्भव्युत्क्रान्तिकमपि जलचरपन्चेन्द्रियतिर्यग्योनिकौदारिकशरीरं पर्याप्तकापर्याप्तकभेदेन द्विविधं प्रज्ञप्तम्, गौतमः पृच्छति-'एलयरपंचिंदियतिरिक्खजोणिय ओरालियसरीरेणं भंते ! कइविहे पणते ?' हे भदन्त ! स्थलचरपञ्चेन्द्रिय तिर्यग्यो निकौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' स्थलचरपञ्चेन्द्रियतिर्यग्योनिकौदारिकशरीरं द्विविध प्रज्ञप्तम्, 'तं जहा-चउप्पयथलयरतिरिक्खजोणिय पंचिंदिय ओरालियसरीरे य, परिसप्पथलयरतिरिक्खजोणिय. पंविदिय ओरालियसरीरे य' तद्यथा-चतुष्पदस्थलचरतिर्यग्पोनिक पञ्चेन्द्रियौदारिकशरीरञ्च, परिसर्पस्थलचरतियंग्योनिक पञ्चन्द्रियौदारिकशरीरञ्च, गौतमः पृच्छति-'चउपपथलयरतिरिक्खजोणिय पंचिंदिय ओरालियसरीरे णं भंते ! काविहे पण्णत्ते' हे भदन्त ! चतुष्पद___भगवान्-हे गौतम ! दो प्रकार का है, यथा-पर्याप्त संस्नूछिम पंचेन्द्रियतियंग्योनिक औदारिकशरीर और अपर्याप्त संमूर्छिम पंचेन्द्रियतिर्थग्योनिक औदारिकशरीर। ____इसी प्रकार गर्भज पंचेन्द्रियतिर्यग्योनिक औदारिकशरीर के भी इसी प्रकार दो भेद होते हैं। ___ गौतमस्वामी-हे भगवन् ! स्थलचर पंचेन्द्रियतिर्यग्योनिक औदारिकशरीर कितने प्रकार का है ? __भगवान्-हे गौतम ! दो प्रकार का है, यथा-चतुष्पद स्थलचरतिर्यग्योनिक पंचेन्द्रिय औदारिकशरीर और परिसर्प स्थलचर तिर्यग्योनिक पंचेन्द्रिय औदा रिकशरीर।
गौतमस्वामी-हे भगवन् ! चतुष्पद स्थलचर तिर्यग्योनिक पंचेन्द्रिय औदाતિનિક ઔદારિકશરીર અને અપર્યાપ્ત સંમૂર્છાિમ પચેન્દ્રિય તિયનિક દારિક શરીર
એજ પ્રકારે ગર્ભ પચેન્દ્રિય તિર્યનિક ઔદારિક શરીરના પણ બે ભેદ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ! સ્થલચર પંચન્દ્રિય તિર્યનિક દારિકશરીર કેટલા प्रधानां छे.
શ્રી ભગવાન-હે ગૌતમ ! બે પ્રકારનાં છે, જેમકે–ચતુષ્પદ સ્થલચર તિર્યનિક પંચે. ન્દ્રિય ઔદ્યારિક શરીર અને પરિસર્પ સ્થલચર તિયાનિક પંચેન્દ્રિય દારિક શરીર
શ્રી ગૌતમક્ષવામીલે ગવન્! ચતુષ્પદ્ર સ્થલચર વિનિક પોન્દ્રિય ઔકારિક