________________
प्रज्ञापनासूत्र ग्योनिक पञ्चेन्द्रियौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' हे गौतम ! 'तिविहे पण्णत्ते' तिर्यग्योनिकपञ्चन्द्रियौदारिकशरीरं त्रिविधं प्रज्ञप्तम् 'तं जहा-जलयर तिरिक्खनोणिय पंचिंदिय ओरालियसीरेय, थलयरतिरिक्खजोणिय पंचिंदिय ओरालिय. सरीरेय, खहयरतिरिक्खजोणिय पंचिंदिय ओरालियसरीरेय' तद्यथा-जलचरतिर्यग्योनिक पञ्चेन्द्रियौदारिकशरीरश्च, स्थलचरतिर्यग्योनिकपञ्चेन्द्रियौदारिकशरीरञ्च, खेचर तिर्यग्यो. निक पञ्चेन्द्रियौदारिकशरीरश्च, गौतमः पृच्छति-'जलयर तिरिक्खजोणिय पंचिंदिय ओरा लियसरीरेणं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! जलचर तिर्ययोनिक पञ्चेन्द्रियौदारिकशरीरं खलु कतिविधं प्रज्ञसम् ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' जलचरतिर्यग्योनिक पञ्चन्द्रियौदारिकशरीरं द्विविधं प्रज्ञप्तम् 'तं जहा-समुच्छिम जलयरतिरिक्खजोणिय पंचिंदिय ओरालियसरीरे य, गम्भवकंतिय जलयर पंचिंदियतिरिक्खजोणिय ओरालियसरीरे य तद्यथा-संमूच्छिम जलचर पञ्चेन्द्रिय तिर्यग्योनिकौदारिकशरीरञ्च, गर्भव्युक्रान्तिक जलचर पञ्चेन्द्रियतिबग्योनिकौदारिकशरीरञ्च, गौतमः पृच्छति-समुच्छिम जलयर तिरिक्खजोणिय पंचिंदिय ओरालियसरीरेणं भंते ! काविहे पण्णत्ते ?' हे भदन्त ! संमूच्छिम जलचर तिर्यग्योनिक पञ्चेन्द्रियौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवाकितने प्रकार का कहा गया है ? __भगवान्-हे गौतम ! तिर्यग्योनिक पंचेन्द्रियों का औदारिकशरीर तीन प्रकार का है, यथा-जलचरांका, स्थलचरोंका और खेचरों का।
गौतमस्वामी-हे भगवन् ! जलचरतिर्यग्योनिक पंचेन्द्रिय औदारिकशरीर कितने प्रकार का है?
भगवान-गौतम ! दो प्रकार का है, यथा-संमूर्छिम जलचर तिर्यग्योनिक पंचेन्द्रिय औदारिकशरीर और गर्भज जलचरतियग्योनिक पंचेन्द्रिय औदारिक शरीर ।
गौतमस्वामी-हे भगवन् ! संमूर्छिम जलचरतिर्यग्योनिक पंचेन्द्रिय औदारिक कितने प्रकार का है?
શ્રી ભગવાન્ હે ગૌતમ તિર્યનિક પંચેન્દ્રિયોનાં ઔદારિક શરીર ત્રણ પ્રકારના छ, रेम-सयशना, २५० यन, भने मेयशनां.
શ્રી ગૌતમસ્વામી-હે ભગવન ! જળચર તિગેનિક પચેદ્રિય દારિક શરીર કેટલા પ્રકારના છે?
શ્રી ભગવાન-હે ગીતમ! બે પ્રકારના છે, જેમકે, સંમૂર્છાિમ જલચર તિયપેનિક ૫ ચેન્દ્રિય ઔદારિક શરીર અને ગર્ભજ જલચર તિય ગેનિક પંચેન્દ્રિય દારિક શરીર.
શ્રી ગૌતમસ્વામી–હે ભગવન ! સંમૂર્ણિમ જલચર તિર્યનિક પચેન્દ્રિય ઔદારિકશરીર કેટલા પ્રકારના છે?
શ્રી ભગવાન હે ગૌતમ! બે પ્રકારનાં છે, જેમકે, પર્યાપ્ત સંમૂર્છાિમ પંચેન્દ્રિય