________________
प्रमैययोधिनी टोका १६२० १०७ तीर्थंकरोत्पादनिरूपणम्
५५९ समर्थो भवेत्, ‘एवं वाउकाइए वि' एवम्-तेजाकायिकवदेव वायुकायिकोऽपि वायुकायिके
पोऽनन्तरशुवृत्य नो तीर्थकरत्वं लभेत किन्तु केवलिप्रज्ञप्तं धर्म श्रोतुं समर्थों भवेत् तथा च तेजस्कायिका चायुकायिकाश्च स्वस्वभवेभ्पोऽनन्तरमुपृत्य सन्तोऽन्तक्रियामपि न कुर्वन्ति मनुष्ये पु तेपायनन्तर्येणोत्पादाभागादिति, गौतमः पृच्छति-'वणस्सइकाइए णं पुच्छा' वनस्पतिकायिकः खलु बनस्पतिकायिकेभ्योऽनन्तरवृत्य किं तीर्थकरत्वं लभेत ? इति पृच्छा भगवानाह-'गोरमा !' हे गौतम ! ‘णो इणढे सप्टे' नायमार्यः समर्थः-नोक्तार्थों युक्त्योपपन्नः, किन्नु-'अंतकिरियं पुणकरेजा' वनस्पति कायिको वनस्पतिकायिकेभ्यः उद्वर्तना नन्तरम् अन्तक्रियां-मोक्षं पुनः कुर्याद-प्राप्नुयात, गौतमः पृच्छति-'वेइंदिय तेइंदिय चउरिदिए णं पुच्छा' द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियः खलु द्वीन्द्रिप त्रीन्द्रिय चतुरिन्द्रियेभ्योऽनन्तरमुदवृत्य किं तीर्थकरत्वं लभेत ? इति पृच्छा, भगवानाह-'गोयमा" हे गौतम ! 'णो इण सम नायमर्थः समर्थ:-द्वि त्रि चतुरिन्द्रियोऽन्तक्रियामपि ल कुर्यात् तीर्थकरत्वं च नो लमेत किन्तु-'मणपज्जावनाणं उप्पाडेज्जा' मनापर्यवज्ञानं तु उत्पादयेत्, गौतमः पृच्छति'पचिंदियतिरिक्ख जोणिय मणसवाणमंतर जोइसिए णं पुच्छा' पञ्चेन्द्रियतिर्यग्योनिकमनुष्यवायुकारिकों से अनन्तर उद्वर्तन करके तीर्थ करत्व नहीं प्राप्त कर सकता, किन्तु केवली चारा उपदिष्ट धर्म को श्रवण करने में समर्थ होता है। इस प्रकार तेज. स्कायिक और वायुज्ञायिक अपने-अपने भव से अनन्तर उदवर्तन कर के अन्तक्रिया भी नहीं करते हैं, क्योंकि वे अनन्तर भव में मनुष्यों में उत्पन्न नहीं होते
गौनसस्वामी-हे भगवन् ! दीन्द्रिय, त्रिन्द्रिय और चतुरिन्द्रिय अपने-अपने भवों से उद्वर्तन करके क्या तीर्थकरत्व प्राप्त कर सकते हैं ?
भगवान्हे गौतम ! यह अर्थ समर्थ नहीं है। द्वीन्द्रियादि अपने भशे से अनन्तर उद्वर्तन करके तीर्थकर नहीं हो सकते, किन्तु मनःपर्यवज्ञान प्राप्त कर सकते हैं।
गौतमस्वामी-हे भगवन् ! क्या पंचेन्द्रिय तिर्यच, मनुष्य, वानव्यन्तर, और અનન્નર ઉદ્વર્તન કરીને તીર્થકરત્વ નથી પ્રાપ્ત કરી શકતા, પરંતુ કેવલિ દ્વારા ઉપદિષ્ટ ધર્મને શ્રણ કરવામાં સમર્થ થાય છે એ પ્રકારે તેજસ્કાયિક અને વાયુકાયિક પિતા પિતાના ભવધી અનન્તર ઉદ્વર્તન કરીને અન્તક્રિયા પણ નથી કરતા, કેમકે અનન્તર ભવમાં મનુષ્ય ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી–હે ભગવન! કીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય પોતપોતાના ભવોથી ઉદ્વર્તન કરીને શું તીર્થકરત્વ પ્રાપ્ત કરી શકે છે?
શ્રી ભગવાન-હે ગૌતમ આ અર્થ સમર્થ નથી. દ્વીન્દ્રિય આદિ પિતપે તાના ભાથી અનન્તર ઉદ્વર્તન કરીને તીર્થંકર નથી થઈ શકતા, પરંતુ મન પર્યજ્ઞાન, પ્રાપ્ત કરી શકે છે?
શ્રી ગૌતમસ્વામી-ભગવન શું પંચેન્દ્રિય તિય ચ, મનુષ્ય, વનવ્યન્તર અને જતિષ્ક