________________
४६६
थापना अनन्तं कालं यावत् संसारपरीतः संसारपरीतत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तमेवानन्तकालं निर्वक्ति-यावत्-अनन्ता उत्सपिण्यश्सविण्यः कालतः, क्षेत्रतः अपार्द्ध पुद्गलपरिवर्त देशोनं यावदित्यर्थः, ततः परम पश्यं मुक्तिगमनादिति भावः, गौतमः पृच्छति-'अपरित्तेणं पुच्छा' हे भदन्त ! अपरीतः खलु अपरीतलपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तम् निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अपरित्ते दुविहे एण्णत्ते' अपरीतो द्विविधः प्रज्ञप्ता, 'तं जहा-कायअपरित्ते य, संसार अपरित्ते य' तद्यथाफायापरीतश्च, संसारापरी तश्च, तत्र अनन्त झायिकः कायापरीतो व्यपदिश्यते, सम्यवत्वादिना अकृतपरिमितसंसारः संसारापरीत उच्यते, तत्र गौतमः पृच्छति-'कायअपरित्तेणं पुच्छ।' हे भदन्त ! कायापरीतः खलु कायापरीतत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाद-'गोयगा !' हे गौतम ! 'जहणेणं अंतोहुत्तं उक्कोसेणं संसार परीत पने में रहता है ? ___भगवानू-हे गौतम! जघन्य अन्तर्मुहूर्त काल तक और उत्कृष्ट अनन्त काल तक यावत् संसारपरीत जीव संसारपरीत पनेमें रहता है । वह अनन्त काल काल की अपेक्षा अनन्त उत्सर्पिणी-अवसर्पिणी रूप समझना चाहिए और क्षेत्र की अपेक्षा से देशोन अपार्थ पुद्गलपरावर्तन प्रमाण । आशय यह है कि इतने काल व्यतीत होले पर सलारपरीत जीव अवश्य ही मुक्ति प्राप्त करलेता है।
गौतमस्वामी-हे भगवन् ! अपरीत जीव कितने काल तक अपरीत पर्याय वाला बना रहता है ?
भगवान-हे गाँतम ! अपरीत दो प्रकार के कहे हैं, यथा-काय-अपरीत ओर संसार-अपरीत । अनन्त-कायिक जीव काय-अपरीत कहलाता है और जिसने सम्यक्त्व प्राप्त करके संसार को परिमित नहीं किया है, वह संसार-अपरीत कहलाता है।
શ્રી ગૌતમસ્વામી–હે ભગવન | સંસારપરીત જીવ નિરન્તર કેટલા કાળ સુધી સંસારપરીત પણમાં રહે છે? - શ્રી ભગવાન હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્તકાળ સુધી અને ઉત્કૃષ્ટ અનન્તકાળ સુધી યાવત્ સંસારપરીત જીવ સંસારપરીત રહે છે. તે અનન્તકાળ કાળની અપેક્ષાએ અનન્ત ઉત્સર્પિણું–અવસર્પિણ રૂપ સમજવું જોઈએ અને ક્ષેત્રની અપેક્ષાએ દેશને અપાઈ પુદ્ગલપરાવર્ત પ્રમાણ આશય એ છે કે એટલે કાળ વ્યતીત થયા બાદ સમાજ પરીત જીવ અવશ્ય જ મુક્તિ પ્રાપ્ત કરી લે છે
શ્રી ગૌતમસ્વામી–હે ભગવન્! અપરીત જીવ કેટલા કાળ સુધી અપરીત પવિલાથ બની રહે છે?
શ્રી ભગવાન ગૌતમ ! અપરીત બે પ્રકારના કહ્યા છે, જેમ-કાય–અપરીત અને સ સાર–અપરીત અનcકાયિક જીવ કાયઅપરીત કહેવાય છે અને જેણે સમ્પર્ક **