SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० १४ भाषाद्वार निरूपणलू ४६५ जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन असंख्येयकालः पृथिवीकालः अवसेयः, तथा च कायपरीतो जघन्येन अन्तर्मुहूर्तं यथा कश्चिद् निगोदादुद्धृत्य यदा प्रत्येकशरीरिषु उत्पध तत्र चान्तर्मुहूर्त - मवस्थाय पुनरपि निगोदेषूत्पद्यते तदाऽवसेयः, उत्कृष्टेन तु कायपरीतोऽसंख्येयं कालं यावत् स्वपर्यांयविशिष्टो निरन्तरमवतिष्ठते, असंख्येयकालस्तु पृथिवी कालरूपो बोध्यः, यावान् पृथिवीकायिककाय स्थिति काल स्वावानित्यर्थः, तमेवा संख्येय कालात्मक पृथिवीकालं 1. निर्वक्ति - ' असं खेज्जाओ उस्सप्पिणीओसप्पिणीओ' असंख्येया उत्सर्पिण्यच सर्पिण्यो [Sवसेयाः पृथिवी कालरूपा इत्यर्थः, गौतमः पृच्छति - 'संसार परिणं पुच्छा' हे भदन्त ! संसारपरीत:सम्यक्त्वादिना कृतपरिमित संसारपरीतत्वपर्यांयविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा भगवानाह - 'गोयमा !' हे गौतम ! 'जहण्जेणं अंतोमुहुत्तं, उक्कोसेणं अनंतं कालं जाव अवङ्कं पोगालपरियडूं देणं' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन काल तक कायपरीत पर्याय वाला बना रहता है ? , भगवान् - हे गौतम! जघन्य अन्तर्मुहर्त तक और उत्कृष्ट असंख्यात काल पृथ्वी काल समझना चाहिए। कोई जीव निगोद से निकल कर प्रत्येक शरीर रूप में उत्पन्न होता है और वहां अन्तर्मुहूर्त्त तक जीवित रहकर फिर निगोद में उत्पन्न हो जाता है, उस समय वह अन्तर्मुहूर्त्त तक ही कायपरीत रहता है । अतएव यहाँ कायपरीत पर्याय का जघन्य अवस्थान अन्तर्मुहूर्त्त का कहा है । उत्कृष्ट रूप से कापरीत असंख्यात काल तक कायपरीत अवस्था में निरन्तर रहता है। यहाँ असंख्यात काल पृथ्वीकाय की कालस्थिति का जितना जानना. चाहिए | उस असंख्यात काल का स्पष्टीकरण करते हैं- असंख्यात उत्सर्पिणी अवसर्पिणी जितना पृथ्वी काल यहां असंख्यात काल विवक्षित यावत् असंख्यात लोक है । गौतमस्वामी - हे भगवन् ! संसारपरीत जीव निरन्तर कितने काल तक શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કાયપરીત અર્થાત્ પ્રત્યેક શરીરી છત્ર કેટલા કાળ સુધી કાયપરીત પર્યાયવાળા મની રહે છે ? શ્રી ભગવાન—ઘે ગૌતમ 1 જઘન્ય અન્તર્મુહૂત સુધી અને ઉત્કૃષ્ટ અસખ્યાતકાળપૃથ્વીકાલ સમજવા જોઇએ. કોઇ જીવ નિગેાદથી નિકળીને પ્રત્યેક શરીર રૂપમાં ઉત્પન્ન થાય છે અને ત્યાં અન્તર્મુહૂત સુધી છત્રીત રહીને પછી નિગેદમાં ઉત્પન્ન થઇ જાય છે, તે સમયે અન્તર્મુહૂત સુધી જ કાયપરીત રહે છે. તેથી જ અહીં કાયપરી1 પર્યાયનું જઘન્ય અવસ્થાન અન્તર્મુહૂર્તીનુ કહ્યું છે. ઉત્કૃષ્ટ રૂપથી કાયપરીત અસ ખ્યાતકાળ સુધી કાયપરીત અવસ્થામાં નિરન્તર રહે છે. અહીં સખ્યાત કાળ પૃથ્વીકાયની કાલ સ્થિતિના કાળ જેટલે જાણવા જોઈએ એ પ્રકારે અસ ખ્યાતકાળનું સ્પષ્ટીકરણ કરે છે—અસ`ખ્યાત ઉત્સર્પિણી અવસર્પિણી જેટલા પૃથ્વીકાળ અહીં' અસંખ્યાતકાળ વિવક્ષિત યાવતઋસંખ્યાતક છે. प्र० ५९
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy