________________
प्रमेयबोधिनी टीका पद १८ सू० १३ आहारदारनिरूपणम् हारएणं भंते ! पुच्छा, गोयमा ! अजहष्णमणुकोसेणं तिष्णि समया, अजोगिभवत्थकेवलि अणाहारएणं पुच्छा, गोयमा ! जहण्णेणं उक्कोसेणं अंतोमुहुत्तं, दारं १४ ॥५० १३॥
छाया-आहारकः खलु सदन्त ! पृच्छा, गौतम ! आहारको द्विविधः प्रज्ञप्तः, तद्यथाछद्मस्थाहारकश्च, केवल्याहारकश्च, छद्मस्थाहारकः खलु भदन्त ! छद्मस्थाहारक इति कालत: कियचिरं भवति ? गौतम ! जघन्येन शुल्ल कामवग्रहणं द्वि समयोनम्, उत्कृष्टेन असंख्येयं कालम्, असंख्येया उत्पिण्यवसर्पिण्यः कालदः,क्षेत्रतोऽङ्मुलस्यसंख्येयभागम्, केवल्याहारक केवल्याहारक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन देशोना पूर्व
.....
आहार द्वार शब्दार्थ-(आहारए णं भंते ! पृच्छा ?) भगवन् !आहारक-के विषयमें पृच्छा ? (गोयमा ! आहारए दुचिहे एण्णत्ते) देगौतम ! आहारक दो प्रकार के कहे हैं (तं जहा-छउमस्थ आहारए य केवलि आहारए य) छडास्थ आहारक और केवली आहारक (छ उमत्थाहारए णं भंते ! छउमत्थाहारए त्ति कालओ केवच्चिरं होइ ?) छद्मस्थ आहारक हे भगवन् ! छमस्थ आहारक पने में कितने काल तक रहता है ? (गोयमा ! जहन्नेणं खुड्डामभवग्रहणं दुसमयऊणं) हे गौतम ! जघन्य दो समय कम क्षुद्र अवग्रहण परिमित (उकोसेणं असंखेज्जं कालं) उत्कृष्ट असंख्यात काल (असंखेजाओ उस्सपिणि-ओसपिणीओ कालओ) काल से असंख्यात उत्सर्पिणी-अवसर्पिणियां (खेतओ अंगुलस्स असंखेज्जहभागं) क्षेत्र से अंगुल का असंख्यात वां भाग
(केवलिआहारए णं भंते ! फेवलिआहारए त्ति कालओ केवच्चिरं होइ ?)
આહાર-દ્વાર Avalथ-(आहारए णं भंते ! पुच्छा ?) भगवन् । माडा२४ व २७॥ १ (गोयमा ! आहारए दुविहे पण्णत्ते) गीत | माडा२४ मे. प्रा२ना छे (तं जहा छउमत्थ आहारए य केवलि आहारए य) छ २५ मा २४ मन Bala माह।२४ (छउमत्थाहारएणं भते । छउमत्थाहारएत्ति कालओ केवच्चिरं होइ १) 3 भगवन् ! ७६६२५ माई।२४ ७६म२५ माह।२४पाथी सा ॥ सुधी २३ छ १ (गोयमा! जहण्णेण खुड्डागभवग्गहणं दुसमयऊणं) 3 गौतम ! वन्यो समय छ। क्षुद्र ग्रह परिभित (उक्कोसेणं असंखेज्जं कालं) ४थी असभ्यात उत्सपिgl-Aqसपिये! (खेत्तओ अंगुलस्स असंखेज्जइ भाग) क्षेत्रथा આંગલને અસંખ્યાતમો ભાગ,
(केवलि आहारए णं भंते ! केलि आहारएत्ति कालओ केवच्चिरं होइ १) ७ मावन् ! Tel