________________
Eve
तथा चात्र संसारिणाम्नुपयोगः साकारोऽनाकारो वा जघन्येनापि आन्तर्मुहूर्तिकः उत्कृष्टेनापि आन्तर्मुहूर्तिको भवति अश्वोभयत्रापि जघन्येन उत्कृष्टेन चान्तर्मुहूर्तकम्, केवलिनां प्रागुक्तः एकसामयिक उपयोगस्तु नात्र विवक्षित इत्यत्रसेयम् ' दारं १३' ॥ सू० १२ ॥
आहारद्वारवक्ता
मूलम् - आहारएणं संते ! पुच्छा, गोयमा ! आहारए दुविहे पण्णत्ते, तं जहा - छउमत्थ आहारए य केवलि आहारए य, छउमत्थ आहारए णं भंते! छउत्थाहारए चि कालओ केवच्चिरं होइ ? गोयमा ! जहपणं खुड्डागभवग्गणं दुसमयऊणं, उक्कोसेणं असंखेज्जं कालं, असंखेजाओ उस्सप्पिणि ओसग्पिणीओ कालओ, खेत्तओ अंगुलस्स असं. खेज्जइभाग, केवलि आहारएणं भंते! केवलि आहारए ति कालओ
"
चिरं होइ ? गोयमा ! जहपणेणं अंतोमुहुत्तं उक्कोसेणं देणं पुव्वकोडिं, अणाहारएणं भंते ! अगाहारए ति कालओ केवञ्चिरं होइ ? गोयमा ! अणाहारए दुविहे पण्णत्ते, तं जहा छउमत्थ अणाहारए य, केवल अणाहारए य, छउमत्थ अणाहारएणं भंते ! पुच्छा, गोयमा ! जहपणेणं एगं समयं उक्कोसेणं दो समया, केवलि अणाहारएणं भंते! केवल अणाहारए ति कालओ केवच्चिरं होइ ? गोयमा ! केवलि अणाहारए दुविहे पण्णत्ते, तं जहा - सिद्ध केवल अणाहारए य भवत्थ केवलि - अणाहारए य, सिद्ध केवल अणाहारएणं पुच्छा, गोषमा ! साईए अपज्जसिए, भवत्केवल अणाहारएणं पुच्छा, गोयमा ! भवत्थ केवलि अणाहारए दुविहे पण्णत्ते, तं जहा - सजोगि भवत्थ केवल अणाहारए अजोगभवत्थ केवल अणाहारएय सजोगि भवत्थ केवल अणापयोग हो अथवा निराकारोपयोग हो, अन्तर्मुहूर्त का ही होता है । अतएव यहां दोनों का जघन्य उत्कृष्ट काल अन्तर्मुहूर्त प्रमाण कहा है। केवलियों का एकसामयिक उपयोग यहां विवक्षित नहीं किया गया है (द्वार १३) નિરાકારેયેાગ હાય, અન્તર્મુહુના જ ઉત્કૃષ્ટકાળ અન્તર્મુહૂત પ્રમાણુ કહેલ છે, વિવક્ષિત નથી કરેલ. (દ્વાર ૧૩)
હાય છે, તેથી જ અહીં બન્નેના જઘન્ય કેવલિયાના એક સામયિક ઉપયેગ અહીં