________________
प्रमेयबोधिनी टीका पद १८ सू० ४ सूक्ष्मकायिकादिनिरूपणम्
३६७ पोग्गलपरियडा, बादरनिगोएणं भंते ! बादरनिगोदेति पुच्छा, गोयमा! जहण्णेणं अंतोमुहत्तं उकोसेणं सत्तरि सागरोवमकोडाकोडीओ, बादरतसकाइयाणं भंते ! बादरनलकाइयत्ति कालओ केवञ्चिरं होइ ? गोयमा! जहाणेणं अंतोमुहत्तं, उकोसेणं दो सागरोवमलहस्साई संखेज्जवासमन्भहियाई, एएसिं चेव अपजत्तगा सब्ने वि जहण्णणं उकोसेणं अंतोमुहत्तं, बायरपजत्तेणं भंते ! बायरपजते ति पुच्छा, गोयसा! जहपणेणं अंतोसुहृत्तं उक्कोलेणं सागरोवमलयपुहुत्तं, सातिरेगं, बायरपुढविकाइय पज्जत्तएक मंते! वायरपुढविकाइपजत्तए ति पुच्छा, गोयमा ! जहाणेणं अंतोहुत्तं,उकोसेणं संखिजाई बालसहस्साइं, एवं आउकाइए वि, तेउकाइयपजत्तए णं भंते ! तेउकाइयपज्जत्तए ति पुच्छा, गोयसा! जहण्णेणं अंतोमुहुत्तं, उनोसेणं संखिज्जाइं राइंदियाई, वाउकाइय वस्लइकाइय पोयसरीर बायरवणप्पाइकाइए पुच्छा, गोयला ! जहाणेगं अंतोमुहुत्तं उनोसणं संलज्जाई वालसहस्साई, निगोयपज्जत्तए वायरनिगोयपज्जत्तए पुच्छा, गोयना ! दोण्ह वि जहणणेणं अंतोमुहत्तं, उक्कोलेणं अंतोमुहलं, बायरलसकाइपज्जत्तपणं भंते ! वायरतसकाइयपज्जत्तए ति कालओ केवञ्चिरं होइ ? गोयमा ! जहणणं अंतोमुहुत्तं, उन्कोसेणं सागरोवमलयपुहुतं लातिरेगं दारं ४ सू० ॥
आया-सूक्ष्मः खलु भदन्त ! सूक्षम इतिहालतः कियच्चिरं भवति? गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन असंख्येयं कालम्, असंख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्र
सूक्ष्मकायिकादि की रक्तव्यता शब्दार्थ-(सुहुने णं भंते ! सुहुमेत्ति कालओ लेवच्चिरं होइ ?) हे भगवन् ! सूक्ष्म जीव कितने काल तक सूक्ष्म रहता है ? (गोथमा ! जहाणेणं अंतोमुहतं, उकोलेणं असंखेज्जं कालं) हे गौतल ! जघन्य अन्तर्वार्स तक, उत्कृष्ट असंख्यात
સૂણમ કાયિકાદિની વક્તવ્યતા शहाथ-(सुहुमेणं भंते । सुहुमेत्ति कालओ केवच्चिरं होइ १) मावन् । सूक्ष्म मा समय सुधी सूक्ष्म २९ २ १ (गोयमा । जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्ज कालं) गौतम ! ४धन्य मन्तभुत सुधी, ¥ट असभ्यात सुधा (असंखेज्जाओ उस्सप्पिणी ओसप्पिणीओ