________________
अंशापनासूत्र खूलम्-सुहमेणं संते ! सुहुमेन्ति कालओ केचिरै होइ ? गोयमा। जहणे गं अंतोमुहतं, उकोलेणं असंखेज्ज कालं, असंखेजाओ उस्सपिणि ओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, सुहुमपुढविकाइए सुहुमआउकाइए सुहुमतेउकाइए, सुहुमबाउकाइए सुहुमवणप्फइकाइए सुहमनिगोदे वि जहष्णेणं अंतोसुहत्तं उकोसेणं असंखेज्ज कालं असंखिज्जाओ उस्सपिणि ओलप्पिणीओ कालओ, खेत्तओ असं खेज्जा लोगा, सुहुन अपजत्तएणं भंते ! सुहुम अपज्जत्तए त्ति पुच्छा, गोयमा ! जहण्णेणं उकोसेणं अंतोमुहतं, पुढरिकाइय आउकाइयतेउकाइयवाउकाइयवणफइकाइयाण सुहमणिगोयाण य एवं चेव, पज्जत्तियाण वि एवं चेव जहा ओहियाणं, बायरेणं भंते ! बाबरेत्ति कालओ केवञ्चिरं होइ ? गोयमा । जहण्णेणं अंतोमुहत्तं, उक्कोसेणं, असंखेज्ज कालं, असंखेज्जाओ उस्लप्पिणीओ सप्पिणीओ कालओ, खेत्तओ अंगुलस्त असंखेज्जइ भागं, बायरपुढविकाइए णं भंते ! पुच्छा, गोयमा! जहणणेणं अंतोमुहुत्तं उकोसेणं सत्तरि लागरोवमकोडाकोडीओ, एवं घायर आउकाइए वि जाव वायर तेउकाइए वि बायरवाउकाइए वि, बायरवणप्फइकाइए बायरनिगोदे वि पुच्छा, गोयमा! जहणणं अंतोमुहुत्तं उकोसेणं असंखेज कालं जाक खेतओ अंगुलस्स असंखेज्जा भागं पत्तेयलरीरबायरवणफाइकाइएणं पुच्छा, गोयमा ! जहाणेण अंतोनुहुन्, उक्कोसेणं सत्तरि सागरोक्नकोडाकोडीओ, निगोदेणं भंते ! निगोएत्ति केचिरं होइ ? गोयमा ! जहणेणं अंतोमुत्तं उक्कोसेर्ण अगंताओ उस्लप्पिणीओ सप्पिणीओ कालओ, खेत्तओ अड्डाइज्जा
भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट कुछ अधिक सो सागरोपम पृथक्त्व तक उसकायिक पर्याप्त जीव सकायिक पर्याप्तक रहता है।
શ્રી ભગવાન–છે ગૌતમ! જઘન્ય અન્નમુહૂત સુધી અને ઉત્કૃષ્ટ કંઈક વધારે સાગરેપમ પૃઘકૃત્વ સુધી ત્રસાયિક પર્યાપ્ત જીવ ત્રસકાયિક પર્યાપ્તપણામાં રહે છે.