________________
shrutant diet पद १८६० २ जीवानां सेन्द्रियत्वनिरूपणम्
३४३
पर्याप्तोऽपि यथा नैरविकर्यातक उक्तस्तथा वक्तव्यः तथा च देवपर्याप्तको जघन्येन दश वर्षसहस्राणि अन्तर्मुहूर्तीनानि उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाथि अन्तर्मुहूतनानि पर्याप्तत्वेन कायस्थितिविशिष्टता अदतिष्ठते, गौतमः पृच्छति 'देवी पज्जत्तिया णं भंते ! देवी पज्जत्तिपत्ति काल के चिरं होई' ?' हे भदन्त ! देवी पर्याप्तिका खलु 'देवी पर्याप्तिका ' इति - देवी पर्याप्तत्वपर्यायविशिष्टतया कालतः - पालापेक्षया कियच्चिरम् कियत्कालपर्यन्तं भवति, देवी पर्यासत्वेन अवतिष्टते ? भगवानाह - 'गोया !' हे गौतम ! 'जहण्जेणं दसवास सहरसाईं अमुत्तूणाई' जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्तेनानि 'उकोसेणं पण्णनन्नं पलिश्रोवमाईं अंतोमुहुगाई' उत्कृष्टेन पञ्चपञ्चाशत् पल्योपमाणि अन्तर्मुहूर्तीनानि देवी पर्याप्तत्वेन अवतिष्ठने इत्याशयः, 'दारं २'
द्वितीयं गतिद्वारं समाप्तम् अथ इन्द्रियद्वारम्
मूलम् - सईदिए णं भंते ! सइंदिय त्ति कालओ केवच्चिरं होइ ? गोयमा । सइदिए दुविहे पण्णत्ते, तं जहा - अणाइए वा अपजवसिए, अणाइए सपजवसिए, एगिंदिए णं भंते! एगिंदिए ति कालओ केवचिरं होइ ? गोयना ! जपणेणं अंतोमुहुतं उक्कोसेणं अनंतं कालं वणसइ कालो, बेइंदिए णं भंते! बेइंदिपति कालओ defeat होइ ? गोयमा ! जहपणेणं अंतोमुहुत्त उक्कोसेणं संखेज्जं कालं, एवं तेइंदिय जघन्य कार्यस्थिति अन्तर्मुहर्त कम दस हजार वर्ष को और उत्कृष्ट कार्यस्थिति अन्तर्मुहूर्त कम तेतीस सागरोपम की है ।
गौतमस्वामी-हे भगवन् ! पर्याप्त देवी, पर्याप्त देवी के रूप में कितने काल तक रहती है ? अर्थात् पर्याप्त देवी की कार्यस्थिति किलने काल की है ?
भगवान् हे गौतम! जघन्य अन्तर्मुहूर्त्त कम दस हजार वर्ष की और उत्कृष्ट कायस्थति अन्तर्मुहुर्त कम पचपन पल्योपम की है । इतने काल तक पर्याप्त देवी लगातार पर्याप्त देवी-पर्याय वली बनी रहती है । (द्वार २)
એછા દશ હજાર વર્ષની અને ઉત્કૃષ્ટ ક યસ્થિતિ અન્તર્મુહૂત ઓછા તેત્રીસ સાગરાપમની છે.
શ્રી ગૌતમસ્વામી-ડેભગવન્ ! પર્યાપ્ત દેવીએ પર્યાપ્ત દેવીના રૂપમાં કેટલા સમય સુધી રડે છે ? અર્થાત્ પર્યાપ્ત દેવાની કાયસ્થિતિ કેટલા કાળની છે ?
શ્રી ભગવાન્—હૈ ગૌતમ । જઘન્ય અન્તર્મુહૂત ઓછા દશ હજાર વર્ષની અને ઉત્કૃષ્ટ કાયસ્થિતિ અન્તર્મુહૂત ઓછા પંચાવન લ્યેાપમની છે. એટલા કાળ સુધી પર્યાપ્ત દેવી અવિરત પર્યાપ્ત દેવી પર્યાયવાળી રહે છે. (દ્વાર ૨)