SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ૨૪ प्रज्ञाना तश्या स्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, 'उक्कोसया नीललेस्साठाणा. पपसट्टयाए असंखेज्जगुणा' उत्कृष्टानि नीललेश्यास्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, 'एवं कण्हते उन्लेस्साठाणा' एवम्-नीललेच्या स्थानोक्तरीत्या कृष्ण तेजः पद्मलेश्या स्थानानि उत्कृष्टानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, 'उक्कोसया सुकलेसाठाणा पएसट्टयाए असंखेज्जगुणा' उत्कृष्टानि शुक्ललेगा स्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, तथा च द्रव्यार्थतया प्रथमं द्रव्यार्थत्वेन जयन्यानि कापोतनीलकृष्ण तेजः पद्म शुक्लेश्या स्थानानि पूर्वपूर्वापेक्षया उत्तरोत्तरम संख्येयगुणानि अवगन्धव्यानि तदनन्तरं जघन्येभ्यः शुक्ललेश्यास्थानेभ्यः पूर्वोक्तरीत्यैव चोत्कृष्टानि स्थानानि द्रव्यार्थ तया पूर्वपूर्वापेक्षया उत्तरोत्तरम संख्येयगुणानि अवसेयानि, तदनन्तरम् उत्कृष्टेभ्यः शुक्ललेइया स्थानेभ्यो जघन्यानि क पोतलेश्या स्थानानि प्रदेशार्थतया अनन्तगुणानि अवसेयानि, तदनन्तरं प्रदेशार्थतयैव जघन्यानि नीलकृष्ण तेजःपद्म शुक्ललेश्या स्थानानि पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि, एवमुत्कृष्टान्यपि नीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि पूर्वोंक्तिरीत्यैव पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि अवगन्तव्यानीति । 'पण्णषणाए भगवईए लेस्सापयस्स चउत्थभ उद्देसओ समत्तो' इति प्रज्ञापनायां भगवत्यां लेश्यापदस्य चतुर्थ उदेशकः समाप्तः ॥ ० २१ ॥ • जानना चाहिए। तदनन्तर शुक्ललेल्या के जघन्य स्थानो से, पूर्वोक्त प्रकार से ही उत्कृष्ट स्थान द्रव्य से पूर्व - पूर्व की अपेक्षा उत्तरोत्तर असंख्यात गुण समझना चाहिए। तत्पश्चात् शुक्ललेश्या के उत्कृष्ट स्थानों से कापोतलेश्या के जघन्य स्थान प्रदेशों से अनन्तगुणा- जानना चाहिए। तदनन्तर प्रदेशों की अपेक्षा ही जघन्य नील, कृष्ण, तेज और पद्म और शुक्ललेश्या के स्थान पूर्व-पूर्व की अपेक्षा उत्तरोत्तर असंख्यागुणा होते हैं । इसी प्रकार उत्कृष्ट नील, कृष्ण, तेज, पद्म और शुक्लश्या के स्थान पूर्वोक्त प्रकार से ही पूर्व - पूर्व की अपेक्षा उत्तरोत्तर असंख्यातगुणा हैं | सू० २१ ॥ भगवती प्रज्ञापना के लेश्यापद का चौथा उद्देशक समाप्त અસંખ્યાતગણા જાણુવા જોઇએ. તદનન્તર શુકલલેશ્યાના જઘન્ય સ્થાનાથી પૂર્વક્તિ પ્રકારથી જ ઉત્કૃષ્ટ સ્થાન દ્રથી પૂર્વ-પૂર્વની અપેક્ષાએ ઉત્તરાત્તર અસંખ્યાતગણા સમજવાં જોઇએ તત્પશ્ચાત્ શુકલલેશ્યાના ઉત્કૃષ્ટ સ્થાનાર્થી કાપોતલેશ્યાના જઘન્ય સ્થાન પ્રદેશાથી અનન્તगया लवां लेध्ये. तहनन्तर अहेशानी अपेक्षाओं ४ ४धन्य, नीस, ईष्णु, तेन, युभ અને જીલલેશ્યાના સ્થાન પૂર્વ પૂર્વની અપેક્ષાએ ઉત્તરાત્તર અસંખ્યાતગણા થાય છે. એજ પ્રકારે ઉત્કૃષ્ટ નીલ, કૃષ્ણ, તેજ પમ અને શુકલલેશ્યાનાં સ્થાન પૂર્વોક્ત પ્રકારે જ પૂ પૂર્વની અપેક્ષાએ ઉત્તરાત્તર અસખ્યાતગણુા છે. સૂ॰ ૨૧૫ ભગવતી પ્રજ્ઞાપનાને લેશ્યાપદના ચેાથેા ઉદ્દેશક સપૂર્ણ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy