SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १८ रसपरिणामनिरूपणम् यस्याः सा सिद्धार्थका मिष्टान्नविशेपरूपा तस्या रसइव वा, 'आगासफालितोवनाई वा' आकाशस्फालिदोपमा इति वा-एतन्नःम्ना प्रसिद्धस्य मिष्टान्नविशेपस्य रसइव वा 'उवमाइ वा' उपमा इति वा-एतन्नाम्ना प्रसिद्धमिष्टान्नविशेषस्य रसइव वा 'अणोवमाइ वा' अनु. पमा इति वा-एतनाम्ना प्रसिद्धस्य मिष्टान्न विशेषस्य रसइव वा, शुक्लेश्या आस्वादेन प्रज्ञप्ता, भगवता गुडादिना शुक्ललेश्याया आस्वादे प्रतिपादिते सति गौतमः पृच्छति-भवेयारूवे ?' कि शुक्ललेश्या भवेत् एतद्पा -गुडादिरसोपेता ? भगवानाह-'गोयगा!' हे गौतम ! 'णो इणद्वे समझे' नायमर्थः समर्थ:-नोक्ताओं युक्त्योपपन्नः तत्र हेतुमाह-'सुक्कलेस्सा एतो इट्टतरिया चेव पियतरिया चेव मणामयरिया चेव आसाएणं पण्णत्ता' शुक्ललेश्या इत:गुडादित:-गुडाधपेक्षया इष्टतरिका चैव-अतिशयेन इष्टा इष्टतरा सैव इष्टतरिका अत्यन्ताभीष्टा इत्यर्थः, एवं प्रियतरिका चैत्र-अतिशयेन प्रिया प्रियतरा सैव प्रियतरिका अत्यन्तप्रिया इत्यर्थः, मनआमतरिका चैत्र-मनसा आप्यते मनांसि वा आप्नोति या सा मन आमा, अतिशयेन मन आमा-मन आमतरा सैव मन आमतरिका अत्यन्तं मनो वान्छनीया इत्यर्थः आस्वादेन रसेन प्रज्ञप्ता-प्ररूपिता इति भावः ।। इति तृतीयं रसद्वारं समाप्तम् ॥ १८॥. लेश्यागन्धवक्तव्यता - मूलम्-कइ णं भंते ! लेस्साओ दुन्भिगंधाओ पण्णत्ताओ? गोयमा! तओ लेस्लाओ दुन्सिगंधाओ पण्णत्ताओ, तं जहा-कण्हलेला नीललेस्सा काउलेस्सा, कइ णं भंते ! लेस्साओ सुब्मिगंधाओ पण्णताओ? गोयमा ! तओ लेस्साओ सुब्मिगंधाओ पपणत्ताओ, तं जहा-तेउलेस्सा पद्मोत्तरा, आदंशिका, सिद्धार्थका, आकाशास्फालितोपमा, उपमा या अनुपमा नामक मिष्टान्नों के रस के समान शुक्ललेश्या का रस कहा गया है। भगवान ने गुड आदि के समान शुक्ललेश्या रस का प्रतिपादन किया, तब गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! क्या शुक्ललेश्या ऐसी होती है ? भगवान्-हे गौतम! यह अर्थ समर्थ नहीं है, क्योंकि शुक्ललेश्या इससे भी अधिक प्रियतर एवं अत्यन्त ही मनोज्ञ होती है । यह तीसरा रसदार समाप्ता આકાશાસ્ફાલિતેપમા, ઉપમા અગર અનુપમાનામક મિષ્ટને નારસની સમાન, શુકલેશ્યાને રસ કહેવાયેલ છે. શ્રી ભગવાને ગાળ આદિના સમાન શુકલેશ્યાને રસ પ્રતિપાદન કરવાથી. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છેહે ભગવન્! શું શુકલલેશ્યા એવી હોય છે? શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી, કેમકે શુકલેશ્યા તેનાથી પણ અધિકપ્રિયતર તેમજ અત્યન્ત મનેસ હેય છે.” આ ત્રીજું રસદ્વર સમાપ્ત થયું
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy