________________
प्रयापनाने युक्त्योपपन्नः अत्र कारणमाह-'पम्हलेस्सा एत्तो इट्टतरिया चेव जाव मणामयरिया चेव आसाएणं पण्णता' पद्मले ३पा तावत् इतः-चन्द्रप्रभादितः इष्टतरिका चैव-अतिशयेन इष्टा इष्टतरा सैव इष्टतरिका चैत्र, यावत् कान्ततरिका चैव-अतिशयेन कान्ता कान्ततरा सैव कान्ततरिका चैव-अत्यन्तकमनीया, प्रियतरिका चैव-अतिशयेन प्रिया प्रियतरा सैव प्रियतरिकाअत्यन्तप्रिया, मनोज्ञतरिका चव-अतिशयेन मनोज्ञा मनोज्ञवरा सा चैव मनोज्ञतरिका-अत्यन्तमनोज्ञा, मनामतरिका चैव-मनसा आम्यते या सा मन आमा अतिशयेन मन आमा . मनआमतरा सैव मनायतरिका, आस्वादेन पदमलेश्या प्रज्ञप्ता, गौतमः पृच्छति-'सुकले. स्साणं भंते ! केरिसिया आस्साएणं पण्णत्ता' हे भदन्त ! 'शुक्ललेश्या खलु कीदृशी आस्वादेन प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'से जहानामए गुलेइ वा तत्-अय यथा नाम इति दृष्टान्ते वाक्यालङ्कारे च गुड इति वा-गुडस्य रसव वा शुक्ललेश्या आस्वादेन, प्रज्ञप्ता इति सम्बन्धः, एवमग्रेऽपि, तथाह-'खंडेइ वा' खण्ड मिति वा-'खांड' इति भाषा प्रसिदस्य रसइव वा, 'सक्कराइ वा' शर्करा इति वा-'शकर' इति भाषा प्रसिद्धस्य रसइव वा, 'मच्छंडियाइ वा' मत्स्यण्डी इति वा-मत्स्यण्डिकायाः खण्डशर्करायाः (राव) इति भाषाप्रसिद्धाया रसइव वा 'पप्पडमोदएइ वा' पर्पटमोदक इति वा-पर्पटमोदकस्य लड्डुकविशेषस्य रसइव वा भिसकंदएइ वा' भिसकन्दः, इति वा-भिसकन्दस्य-मिष्टान्नविशेषस्य रसइप वा 'पुप्फुत्तराइ वा' पुष्पोतरा इति वा-तम्नाम्ना प्रसिद्धस्य मिष्टान्नविशेषस्य रसइव वा 'पउमुत्तराइ वा' पदमोत्तरा इति वा-पयोत्तरा नाम्ना प्रसिद्धस्य मिष्टानविशेषस्य रसइव वा 'आदसियाइ वा' आदंशिका इति वा-आदश्य दन्तादिना भुज्यते या सा आदंशिका-मिष्टाम विशेषः तस्या रसइव वा, 'सिद्धत्थियाइ वा' - सिद्धाथिका इति वा-सिद्धः-अर्यः-प्रयोजन र भगवान्-यह अर्थ समर्थ नहीं है । पालेश्या इस से भी अधिक इष्ट, अधिक कान्त, अधिक प्रिय, अधिक मनोज्ञ और अधिक मनाम होती है। ''
गौतमस्वामी-हे भगवन् ! शुक्ललेश्या का आस्वाद कैसा कहा है । __ भगवान्-हे गौतम ! गुड के रस के समान, खांड के रस के समान, शक्कर के रस के समान, दानेदार शक्कर के समान, पर्पट मोदक नामक लड्ड्ड के समान, भिसकन्द नामक मिष्ठान्न के समान, पुष्पोत्तरा मिष्टन्न के समान, - શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્! શું પદુમલેશ્યા ચન્દ્રપ્રભા જેવી હોય છે ? - શ્રી ભગવા–આ અર્થ સમર્થ નથી. પદ્મશ્યા તેનાથી પણ અધિકઈષ્ટ, અધિકાન્ત, અધિકપ્રિય, અધિકમને, અને અધિક મનામ હોય છે.
। श्री गौतमस्वामी-3 लगन् । शुसाश्यानी मारवाह यो छ ? , શ્રી ભગવાન-હે ગૌતમ! ગેળના રસના સમાન ' ખાંડના રસના સમાન સાકરના સામાન, પહેલદાર સાકરનારસના સમાન, પપેટમાદક નામના લાડુના સમાન, ભિસકેન્દ્ર નામની મિષ્ટનના સમાન, પુત્તર મિષ્ટનના સમાન, પત્તર, આદંશિક, સિદ્ધાર્થ