________________
प्रमैयबोधिनी टीका पद १७ सू० १८ रसपरिणामनिरूपणम् दिते सति गौतमः पृच्छति-भवेयारूवे' हे भदन्त ! किं भवेद् एतद्पा-निम्बादिस्वादरूपा कृष्णलेश्या ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इणहे समटे' नायमर्थः समर्थ:-नोक्ता र्थों युक्त्योपपन्नः, तत्र हेतुमाह-'कण्णलेस्साणं एत्तो अणिहरियाचेव जाव अमणामयरियाचेव आसाएणं पण्णत्ता' कृष्णलेश्या खलु इतः-निम्बादितः निम्बाधपेक्षयेत्यर्थः, अनिष्टतरिकाचैव-अतिशयेन अनिष्टा अनिष्टतरा सैव अनिष्टतरिका, यावत्-अकान्ततरिकाचैव-अत्यन्ताकमनीया, अप्रियतरिकाचैव-अत्यन्ताप्रिया, अमनोज्ञतरिकाचैव-अतीवामनोज्ञा, अमरामतरिकाचैव-न मनसो वाञ्छनीया आस्वादेन प्रज्ञप्ता, गौतमः पृच्छति-'नीललेस्साए पुच्छा! नीललेश्यायाः पृच्छा, तथा नीललेश्या कीदृशी आस्वादेन प्रज्ञप्ता ? भगवानाह-'गोयमा' हे गौतम ! 'से जहानामए भंगीइ वा तत्-अथ यथानाम इति दृष्टान्ते भगी इति वा-तनामकवनस्पतिविशेषरूपाया अङ्गया रसास्वादइव वा नीललेश्या आस्वादेन प्रज्ञप्ता इति सम्बन्धः, 'भंगीरपइवा' भगीरजः, इति वा-भङ्गयाः प्रागुक्तवनस्पति विशेषरूपाया रजकणाइति भङ्गीरजस्तस्य रसास्वादइव वा 'पाढाइ वा पाठा इति वा, पाठाया:प्रसिद्धवनस्पतिविशेषरूपाया रसास्वादइव वा, 'चित्तामूलएइ का' चित्रमूलकं वनस्पतिविशेषस्तस्या स्वादइव वा 'पिप्पलीइ वा' पिप्पली इति वा-प्रसिद्धायाः पिप्पल्या रसास्वादइव वा 'पिप्पली मूलएइ वा' पिप्पली
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं, अर्थात् ऐसी बात नहीं है, क्योंकि कृष्णलेश्या इन नील आदि के रस की अपेक्षा ली अत्यन्त अनिष्ट रस वाली, अकमनीय रस वाली, अत्यन्त अप्रिय रस वाली अत्यन्त अमनोज्ञ एवं अत्यन्त अमनाम अथवा अमनआमतरिका-मनसे भी अवांछनीय रसवाली होती है। गौतमस्वामी-हे भगवन् ! नीललेश्या आस्वाद से कैसी कही है?
भगवान्-गौतम ! नीललेश्या का रस भृगी नामक मादक वनस्पति के रस के समान होता है। अथवा भृगी वनस्पति के रज अर्थात् कण के रस के समान पाढा नामक वनस्पलि के रस के समान, चित्रमूलक (चिरायता ?) वनस्पति के रस के समान, पीपल के रस के समान, पिप्पलीमूलक (पीपल मूल) के स्वाद के
- શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી અર્થાત્ એવી વાત નથી કેમકે કૃષ્ણલેશ્યા તે લિંબડા આદિના રસની અપેક્ષાએ પણ અત્યન્ત અનિષ્ટ રસવાળી, અકમનીય રસવાળી, અત્યન્ત અપ્રિય રસવાળી, અત્યન્ત અમનેશ તેમજ અમનામ અથવા અમન આમતરિકા–મનથી પણ અવાંચ્છનીય રસવાળી હોય છે
શ્રી ગૌતમસ્વામી–હે ભગવન નીલલેશ્યા આસ્વાદથી કેવી કહી છે?
શ્રી ભગવાન-હે ગૌતમ 1 નીલલેશ્યાને રસ ભૃગીનામક માદક વનસ્પતિના રસના સમાન હોય છે. અથવા ભૂંગી વનસ્પતિના રજ અર્થાત્ કણુના રસની સમાન, પાઠ નામની વનસ્પતિના રસની સમાન, ચિત્રમૂલક વનસ્પતિના રસની સમાન, પીપલના રસની સમાન, પીપ્પલીમૂલક (પીપલામૂલ)ને સ્વાદના સમાન, પીપરના ચૂર્ણની સમાન, કાળા