________________
arrant diet पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम्
૪
पृच्छति - 'सुक्कलेस्सा णं संते ! केरिसिया वन्नेणं पण्णत्ता ?" हे सदन्त ! शुक्ललेश्या, खलु hreat वर्णेन प्रज्ञता ? भगवानाह - 'गोयमा !" हे गौतम ! ' से जहानामए अंकेइ वा संखे वा' तत् - अथ यथानाम इति दृष्टान्ते अङ्को - रत्नविशेष इति वा तस्य वर्ण इव शुक्ललेश्या वर्णेन प्रज्ञप्ता इति सम्बन्धो द्रष्टव्यः, शङ्ख इति वा शङ्खस्य शुक्लतया प्रसि द्धत्वात् तद्वर्ण इव वा 'चंदे वा, चन्द्र इति वा - चन्द्रस्यापि शुक्लस्बेन प्रतीततया तद्वर्ण इव वा, 'कुंदे वा' कुन्दं - श्वेतपुष्पविशेषस्तस्य वर्ण इव वा, 'दगेइ वा' दकमिति वा दकम् - उदकं तद्वर्ण इव वा, 'दगरएइ वा' दकरज इति वा दकस्य - उदकस्य रजांसि कणा - स्तेषामति शुभ्रत्वेन प्रसिद्धतया तद्वर्ण इव वा, 'दधी वा' दधि इति वा दध्नोऽपि शुभ्रत्वेन प्रतीतत्वात् तद्वर्ण इव वा, 'दहि घणे वा' दधिधन इति वा दधिधनःदधिपिण्डात्मकस्तस्यात्यन्तशुभ्रतया तद्वर्ण इव वा, 'खीरेइ वा' क्षीरमिति वा - क्षीरं दुग्धं तस्यापि अतिशुभ्रतया प्रसिद्धत्वात् तद्वर्ण इति वा, 'खीरपूर एइ वा' क्षीरपूरम् इति वा - अग्ने रौष्ण्यात् क्वथ्यमानं क्षीरम् उपरिगच्छत् क्षीरपूरपदेन व्यपदिश्यते तस्यात्यन्तधवलतया तद्वर्णइव वा 'सुक्कच्छिवाडियाइ वा' शुष्कच्छिवाटिका इति वा छिवाटिकावल्लादि फलिका शुष्का सती अतीव शुभ्रा भवति अतएव तस्या वर्णइव वा, 'पेहुणमिंजियाइ वा' पहुणमिञ्जिका इति वा पिहुणं मयूरपिच्छे त दन्तरालवर्तिनी मिज्जा पिहुणमिञ्जा सा चातीव शुभ्रा भवति अतएव तस्या वर्णइव वा, 'धंतधोयरूप्पपट्टे वा' ध्मातधौतरूप्यपट्ट इति वा, घ्मातः - वह्निसंयोगाद् विशोषितः धौतः- भस्मरूपित कर संमार्जनादिना अति निशिती - कृतो य रूप्यमयः पट्टस्तस्य ध्यातधौतरूप्यपट्टस्य वर्णैइव चा, 'सारवलाहए वा' शारदaeros इति वा - शरत्कालिको धवलो य वलाहकः पयोदः तस्यापि अतिशुभ्रतया प्रसिद्ध गौतमस्वामी - हे भगवन् ! शुक्ललेया वर्ण की अपेक्षा किस प्रकार की कही गई है ?
भगवान् - हे गौतम ! जैसे अंक नामक रत्न श्वेत वर्ण होता है, वैसी शुक्लour कही गई है । अथवा शंख के वर्ण के समान, चन्द्रमा के समान, कुन्द पुष्प के समान, जल के वर्ण के समान, जलक्षण के समान, दही के समान, जमे हुए दही के सम्मान, दूध के समान, दूध के उफान के समान, सुखीफली के समान, मयूर के पंख के भीतरी भाग के समान, तपाकर धोये हुए चांदी के पह के समान, शरत्कालिक मेघों के समान, सफेद फूलों वाले कुमुद-दल के
શ્રી ગૌતમસ્વામી—હે ભગવન્ ! શુકલલેશ્યા રંગની અપેક્ષાએ કેવા પ્રકારની કહેલી છે? શ્રી ભગવાન-હે ગૌતમ । જૈન અંક નામનું રત્ન સફેદ રંગનું' હાય છે, એવી શુકલલેશ્યા કહી છે. અથવા શાના રંગના સમાન, ચન્દ્રના સમાન, કુન્દ (મેાગરા)ના પુષ્પી સમાન, જળના રંગની સમાન, જળકણુના સમાન, દહીંના સમાન, જમાવેલા દહીના સમાન, દૂધના સમાન, દૂધના ઉભરાની સમાન, સુકી ફીના સમાન, મેારના પીંછાના અંદરના ભાગની સમાન, તપાવીને ધેાયેલી ચાંદીની પાટના સમાન, શરદ્તુના
प्र० ३१