SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४० प्रहापंनास्त्रे प्रसिद्धवृक्षविशेषरूपाया यत्कुष्ठम-पुष्पं तस्य वर्ण इव वा, 'सुहिरनियाकुसुमेइ वा' सुहिर ण्यिकांकुसुममिति वा-सुहिरण्यकाया:-चनस्पतिविशेषरूपाया यत् कुसुमं तस्य वर्ण इव वा 'कोरिटमल्लदामेइ वा' कोरण्टकमाल्यदाम इति वा-कोरण्टकस्य-प्रसिद्धपुष्पत्रिशेपस्य यद्माल्यं तस्य दाम-स्रक तस्य वर्ण इव वा, 'पीतासोगेइ वा' पीनाशोक इति वा-प्रसिद्धस्य पीताशोकवृक्षस्य वर्ण इव वा, 'पीतकणवीरेइ वा' पीतकणवीर इति वा-'करवीर' इति भाषाप्रसिद्धस्य पीतकणवीरस्य पुष्पविशेपम्य वर्ण इव वा, 'पीतबंधुजीवपद वा' पीतवन्धुजीव इति वा, 'दोपहरियाफूल' इति नाम्ना भापा प्रपिद्धरय पीतवन्धुजीवस्य पुष्पविशे षस्य वर्ण इव वा पद्मलेश्या वर्णेन प्रज्ञप्ता, भगवता चम्पकादिना पद्लेश्याया वर्णे प्रतिपादिते सति गौतमः पृच्छति-'भवे एयारूवे ?' हे दन्त ! किं भवेत् ! पदमलेश्या एतदरूपा चम्पकादि रूपा ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इणढे समढे' नायमर्यः समर्थ:नोक्तार्थों युक्तयोपपन्नः, तत्र स्वयमेव हेतुमाह-'पम्हलेस्सा णं एत्तो इद्रुतरिया जाव मणामयरिया चेव वण्णेणं पण्णत्ता' पद्मलेश्या खलु इत:-चम्पकादितः प्रागुक्तचम्पकाद्यपेक्षये त्यर्थः, इष्टतरिका चैव-अतिशयेन इण्टा इष्टतरा सैव इष्टतरिका-अत्यन्ताभीष्टा भवति, एवं यावत-कान्ततरिका चैव-अतिशयेन कान्ता-कमनीया इति कान्ततरा सैच कान्ततरिका अत्यन्तकमनीया भवति, एवं प्रियतरिका चैव-अतिशयेन प्रिया प्रियतरा सैव प्रियतरिकाअत्यन्त प्रिया भवति, एवं मजनरिका चै अनिशयेन मनोज्ञा-मनोज्ञतरा सैव मनोज्ञतरिका-अत्यन्त मनोज्ञा भवति, एव मन आमतरिका चैव-मनसा आप्यते मनांसि वा आप्नोति, इति मन आमा अतिशयेन मन आमा-मन आमतरा सैव मनामतरिका अत्यन्त मनसो वान्छनी या भरतीति भावः तथाविधा खलु पद्मलेश्या वर्णेन प्रज्ञप्ता, गौनमः के पुष्प समान, कोरंट के फूलों की माला के समान, पीले अशोक, पीले करवीर एवं पीले बन्धुजीव (दोपहरिया) के फूल के समान पदमलेश्या कही गई है। __गौतमस्वामी-हे भगवन् ! क्या पदमलेश्या चम्पक आदि के फूल जैसी ही होती है ? . भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यह बात सही नहीं है, क्योंकि पद्मलेश्या चम्पक पुष्प आदि की अपेक्षा भी अत्यन्त इष्ट, अत्यन्त कमनीय, अतिशय प्रिय अत्यन्त मनोज्ञ और मन आमतरिक होती है। પુષ્પની સમાન, સુવર્ણ જુ સહિરયિકાના પુષ્પની સમાન, કેરટકના પુપિની માળાના સમાન, પીળા અશેક, પીળી કરેણુ તેમજ પીળા બંધુજીવના કુલની સમાન કહેલી છે. . શ્રી ગૌતમસ્વામી–હે ભગવન્શું પહુમલેશ્યા, ચમ્પક આદિના કુલ જેવી હોય છે? શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી અર્થાત્ આ વાત એગ્ય નથી, કેમકે પદ્મશ્યા ચમ્પપુષ્પ આદિની અપેક્ષાએ પણ અ યન્ત ઈષ્ટ, અત્યન્તકમનીય, અતિશયપ્રિય અત્યન્તમને અને મન આમતરિકે હોય છે.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy