________________
प्रमैययोधिनी टीका पद १७ सू० १ नैरयिकाणां समानकर्मादिनिरूपणम् ५
॥ समाहारादि वक्तव्यता ॥ ___ मूलम्-'नेरइया णं भंते ! सव्वे समाहारा, सव्वे समसरीरा, सव्वेसमुस्तासनिरुलासा ? गोषमा ! णो इणटे समटे, से केगटेणं भंते ! एवं वुच्चय-- नेरइया नो सव्वे समाहारा जाव णो लम्बे समुस्सासनिस्लाला ? गोयमा ! णेरड्या दुविहा पण्णता, तं जहा-महासरीराय अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेंति, बहुतराए पोग्गले परिणालि, बहुतराए पोग्गले उस्ललंति, बहुतराए पोग्गले नीससंति, असिखणं आहारेंति, अभिकखणं परिणामेति, अभिक्खणं उससंति, अभिक्खणं नीलसंति, तत्थ णं जेते अप्पसरीरा तेणं अप्पतशए पोग्गले आहारेति, अपतराए पोग्गले परिणामेंति, अप्पतराए पोग्गले ऊलसंति, अप्पतराए पोगले नीतसंति, आहच्च आहारेति, आहच्च परिणाति. आहच्च ऊससंति, आहच्च नीससंति, स एएणटेंग गोयमा ! एवं बुच्चइ नेरइया नो सव्ने समाहारा नो सव्वे समसरीरा, णो सव्वे ससुस्तासनिस्ताला ॥ सू० १॥
छाया-नैरयिकाः खलु भदन्त ! सर्वे समाहाराः ? सर्वे समशरीराः ? सर्वे समोच्छवास निःश्वासाः ? गौतम ! नैरयिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-महाशरीराश्च, अल्पशरीराश्च, उदय को भडकाने वाले होते हैं, क्योंकि गेग के अन्तर्गत द्रव्यों में कषाय के उद्य को भड़काने का सामर्थ्य देखा जता है ।
समानाहार आदि की वक्तव्यता शब्दार्थ-(नेरच्या णं अंते ! सने ससाहारा ?) हे भगवन् ! क्या नारक सभी समान आहार वाले हैं ? (लव्रे समलरीरा) सब समान शरीर वाले हैं ?) (सव्वे समुस्मासनिस्सासा ?) क्या लव लमान श्वास-निश्वास वाले होते हैं ?) દ્રવ્ય, જ્યાં સુધી કષાયની વિદ્યમાનતા છે, ત્યા સુધી તેમના ઉદયને ભડાવનાર થાય છે. કેમકે ચગના અન્તર્ગત દ્રવ્યોમાં કષાયના ઉદયને ભડકાવવાનું સામર્થ્ય જોવામાં આવે છે,
સમાનાકાર આદિની વક્તવ્યતા हाथ-(नेर झ्याणं भंते सम्वे समाहारा ?) 3 भगवन् ! शु ना२४ मा समान महाराणा छ १ (सव्वे समसरीरा) मा समान. शरीर छ ? (सव्वे समुस्सास निस्सासा ?) शुं मा समान वासनिश्वास डाय छ ?