________________
८२५
प्रमेयबोधिनी टीका पद १६ सू० ३ जीवप्रयोगनिरूपणम् १, नेरइया णं भंते ! किं सच्चमणप्पओगी जाव किं कम्मासरीरकाय. प्पओगी ११ ? नेरइया सव्वे वि ताव होजा सच्चमणप्पओगी वि,जाव वेउश्वियमीसासरीरकायप्पओगी वि, अहवेगे य कम्मासरीरकायप्यः ओगी य १, अहवेगे य कम्मासरीरकायप्पओगिणो य, एवं असुरकुमारा वि, जाव थगियकुमाराणं, पुढविकाइयाणं भंते ! किं ओरालियसरीरकायप्पओगी ओगलियमीसासरीरकायप्पओगी, कम्मासरीरकायप्पओ गी ? गोयमा | पुढविकाइया ओरालियसरीस्कायप्पओगी वि, ओरालि. यमीससरीरकायप्पओगी वि, कस्मासरीरकायप्पओगी वि. एवं जाव वणफइकाइयाणं, गवरं वाउकाइया वेउव्वियसरीरकायप्पओगी वि, वेउब्धियमीसासरीरकायप्पओगी वि, बेइंदियाणं भंते ! कि ओरालियसरीरकायपओगी जाव कम्मासरीरकायप्पओगी ? गोयमा ! बेइंदिया सव्वे वि ताव होज्जा अलच्चमोसवइप्पओगी-वि ओरालियसरीरकायप्पओगी वि, ओरालियमीससरीरकायप्पओगी वि, अहवेगे य कम्मा. सरीरकायप्पओगी वि, अहवेगे य कम्नासरीरकाथप्पओगिणो य, एवं जाव चउरिदिया वि, पंचिंदियतिरिक्खजोणिया जहा नेरइया, णवरं ओरालियसरीरकायप्पओगी वि, ओरालियमीसासरीरकायप्पओगी वि, अहवेगे य कम्मासरीरकायप्पओगी य, अहवेगे य कम्मासरीरकायप्पओगिणो य, मणूसाणं भंते ! किं सच्चमणप्योगी जाव किं कम्मासरीरकायप्पओगी ? गोयमा ! मणूसा सव्वे वि ताव होजा सच्चमणप्पओगी वि जाव ओरालियसरीरकायप्पओगी वि, वेउब्वियसरीरकायप्पओगी वि, वेउब्वियमीससरीरकायप्पओगी य, अहवेगे य ओरालिय: मीसासरीरकायप्पओगी य, अहवेगे य ओरालियमीसासरीरकायप्पओ. गिणो य २. अहवेगे य आहारगसरीरकायप्पओगी य, अहवेगे य आहारगसरीरकायप्पओगिणो य २, अहवेगे य आहारगमीसासरीरकायप्पओगी य, अहवेगे य आहारगमीसासरीरकायप्पओगिणो य २, अहवेगे
प्र० १०४