________________
૮૪
प्रज्ञापना
वचःप्रयोगः, असत्यामृपाचचः प्रयोगः, श्रदारिकशरीरकायप्रयोगः, औदारिक मिश्रशरीरकायप्रयोगः, बेक्रियशरीरकायप्रयोगः, वैक्रियमिश्रशरीरकायप्रयोगः, आहारकशरीरकायप्रयोगः, आहारकमि श्रशरीर काय प्रयोगः, फार्मणशरीरकायप्रयोगश्च मनुष्याणां सर्वविधप्रयोगसदभावात्, 'वाणमंतरजोइसियवेमाणियाणं जदा नेरइयाणं' वानव्यन्तरज्योतिष्कवैमानिकानां योगो यथा नैरयिकाणा मेकादशः पूर्वमुक्तस्तथैव एकादशविधोऽवसेयः । सू० २ | जीवप्रयोगवक्तव्यता
मूलम् - " जीवाणं अंते ! किं सच्चमणप्पओगियो जाव किं कम्मसरीरका प्पओगिणो ? जीवा सच्वे वि ताव होज सच्चमणप्पओोगिणी वि, जाव वेडव्वियमीससरीरकायनओगिणो वि, कम्मांसरीरकायप्पओ गिणो वि १३, अहवेगे य आहारगसरीरकायप्पओगी य १ अहवेगेयं आहारगसरीरकायप्पओगिणो य २, अहवेगे य आहारगमीसरीरकाचप्पओगी
३, अहवेगे य आहारगमीससरीरकायप्पओगिणो व ४, चउभंगो, अहवेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओ गीय १, अहवेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरायपओगिणो य २, अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगसीसासरीरकायप्पओगी य ३, अहवेगे य आहारगसरीरकायप्प ओगिणो य आहारगमीस सरीरकाय ओगिणो य ४, एए जीवाणं अट्ठ यप्रयोग, वैक्रियशरीरकायप्रयोग, वैक्रियमिश्रशरीरकायप्रयोग, आहारकशरीरकायप्रयोग, आहारक मिश्र शरीरकायप्रयोग, और कार्मणशरीरकायप्रयोग | इस प्रकार मनुष्यों में सभी प्रकार के प्रयोग का संभव हैं ।
वानव्यन्तर देवों, ज्योतिष्क देवों और वैमानिक देवों में नारकों के समान ग्यारह प्रकार का प्रयोग पाया जाता है । उनमें औदारिक, औदारिकमिश्र, आहारक और आहारकमिश्र प्रयोग नहीं होते || सू० २ ॥
મિશ્ર શરીરકાયપ્રયાગ (૧) વૈક્રિય શરીરકાય પ્રત્યેાગ (૧૨) વક્રિય મિશ્રશરીરકાયપ્રયોગ (१३) आहार शरीरयप्रयोग (१४) भाडा २४ मिश्र शरीराय प्रयोग भने ( 14 ) अर्भ શરી૨કાયપ્રયેગ આ પ્રકારે મનુષ્યેામાં અધા પ્રકારના પ્રયાગ સ ભવે છે.
વાનન્યન્તર દેવ, ત્યેષ્ટિ દેવે અને વૈમાનિક દેવામાં નારકેાના સમાન અગીયાર પ્રકારના પ્રત્યેાગ મળી આવે છે. તેમા ઔદારિક, ઔદારિકમિશ્ર, આહારક અને આહારક મિશ્ર પ્રયાગ નથી હેાતા, 1 સૂ. ૨