SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासून प्रयोगः, वैक्रियशरीरकायप्रयोगः, वैक्रियमिश्रशरीरकायप्रयोगः, आहारकशरीरकायप्रयोगः, आहारकमिश्रशरीरकायप्रयोगः, कार्मणशरीरकायप्रयोगश्च, गौतमः पृच्छति-'नेरझ्याणं भंते ! महाविहे. पभोगे. पण्णत्ते ?' हे भदन्त ! नैरयिकाणां कतिविधाप्रयोगः प्रज्ञप्तः ? भगवानाइ गोयमा !' हे गौतम ! एकारसविहे पभोगे पण्णत्ते' नैरयिकाणामेकादशविधः प्रयोगः प्रज्ञप्तः, 'तं जहा-सच्चमणपओगे जाव असच्चामोसवयप्पओगे' तद्यथा-सत्यमनःप्रयोगो यावद् असंत्यमनाप्रयोगः, सत्यमृपामनःप्रयोगः, असत्यामृपामनःप्रयोगः, सत्यवचःप्रयोगः, असत्यबदाप्रयोगः, सत्यमृषावाप्रयोगः, असत्यमृपावच प्रयोगश्च, 'वेउम्बियसरीरकायप्पओगे' वैशियशरीरकायप्रयोगः, वैक्रियमिश्रशरीरकायप्रयोगः, कार्मणशरीरकायप्रयोगः, नैरयिकाणीबौदारिकौदारिकमिश्राहारकमिश्रप्रयोगाणामसंभवात्, ‘एवं असुरकुमाराण वि' एवम्-नैरविकाणामिव असुरकुमाराणामपि एकादशविधः उपर्युक्तःप्रयोगः प्रज्ञप्तः, स च सत्यमनःप्रयोगशरीरकायप्रयोग (१०) औदारिकमिश्रशरीरकायप्रयोग (११) वैक्रियशरीरकायप्रयोग (१२) वैक्रियमिश्रशरीरकाथपयोग (१३) आहारकशरीरकायप्रयोग (१४) आहारकमिश्रशरीरकायप्रयोग और (१५) कार्मणशरीरकायप्रयोग। गौतमस्वामी-हे भगवन् ! नारक जीवों के कितने प्रकार के प्रयोग कहे हैं ? भगवान्-हे गौतम ! ग्यारह प्रकार के प्रयोग नारकों में होते हैं, वे इस प्रकार हैं-सत्यमनः प्रयोग, असत्यमनः प्रयोगः, सत्यषामनः प्रयोग, असत्या. मृषामनः प्रयोग, सत्यवचनप्रयोग, असत्यवचनप्रयोग, सत्यमृषावचनप्रयोग, "असत्यामृषावचनप्रयोग, वैक्रियशरीरकायप्रयोग, वैक्रियमिश्रशरीरकायप्रयोग, और कार्मणशरीरकायप्रयोग । नारकों में औदारिक, औदारिकमिश्र, आहारक और आहारकमिश्र, ये चार प्रयोग का संभव नहीं हैं। " नारकों के समान असुरकुमारों में भी पूर्वोक्त ग्यारह प्रयोग ही कहे गए સત્ય મષા વચન પ્રવેગ (૮) અસત્યા મૃષા વચન પ્રગ (૯) દારિક શરીર કાય પ્રગ (१०) मोहा२ि४ भि शरीर अयप्रयोग (११) वैठिय शरी२ ४यप्रयोग' (१२) वैठिय मिश्रा शरी२:४१य प्रयोग (13) आड.२४ शरीर ४य- प्रयोग (१४) मा २ मिश्र शरीर ४.यप्रयोग, (१५) , शरी२. यप्रयोग. શ્રી ગૌતમ સ્વામી-ભગવદ્ ! નારક છેના કેટલા પ્રકારના પ્રયોગ કહ્યા છે? શ્રી ભગવાન છે ગૌતમ! અગીયાર પ્રકારના પ્રયોગનારકોમાં થાય છે તે આ રીતે – (१) सत्य भनः प्रयोग (२) असत्य मनः प्रयोग (3) सत्य भूष। भन. प्रयोग (४) सत्या भूषा मन• अयो। (६) सत्य वयनप्रयो1 (6) असत्य वयनप्रयोग (७) सत्य भूषा क्यनयोग (८) मसया भृ। क्यानयोग (e) वैठिय शरीर यषयो। (१०) વિધિ મિશ્ર શરીર કાય પ્રયોગ (૧૧) કામણ શરીર કાય પ્રયોગ નારર્કોમાં ઔદારિક, દારિકમિશ્ર આહારક અને આહારકમિશ્ર, આ ચાર પ્રયોગ સંભવિત નથી, * *
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy