________________
प्रमेयवोधिनी टीका पद १४ सू० २ क्रोधप्रकारविशेषनिरूपणम्
५७१
प्रत्येकं त्रीन् त्रीन् दण्डकान् अतीतवर्तमानानागतकालभेदेन प्रतिपादयितु कामः सर्वसंख्या अष्टादश दण्डकान् प्ररूपयितुमाह - 'जीवा णं भंते ! कइदि ठाणेहिं अटुकम्म पगडीओ उवचिर्णिसु ?' गौतमः पृच्छति - हें भदन्त ! जीवाः खलु कतिभिः स्थानैः कारणैः अष्टौ कर्मप्रकृती रुपाचैषुः - उपचितवन्तः ? भगवानाह - 'गोयमा !' हे गौतम ! ' चउहिं ठाणे अम्मपगडीओ उवचिर्णिसु' कषायपरिणता जीवा चतुर्भिः स्थानैः कारणैः अष्ट कर्मप्रकृतीः उपाचैषुः - उपचितवन्तः, 'तं जहा- कोहेणं माणेणं मायाए, लोभेणं तद्यथाक्रोधेन, मानेन, माया, लोभेन चेति, तत्र चयोपचयस्तावत्स्वस्याबाधा काळस्योपरि ज्ञानावरणीयादि कर्मप्रायोग्य पुद्गलानां वर्द्धनम् निषेकः तत्क्रमश्च प्रथमस्थितौ सर्व प्रचुरम्, द्वितीयस्यां स्थित्यां विशेषहीनं तदपेक्षयापि तृतीयस्यां स्थितौ विशेषतरहीनम् इत्येवं रीत्या उत्तरोत्तरं विशेषहीनं विशेषधीनं, यावत्तत्तत्कालबध्यमानायाः स्थितेश्वरमा स्थिति र्भवति तावत्कालपर्यन्तं वक्तव्यम्, ' एवं नेरइया जाव वेमाणिया' एवम् - समुच्चयजीवोक्ति रीत्या उपचय, बन्ध, उदीरणा, वेदना और निर्जरा संबंधी, अतीत वर्तमान और भविष्यत् काल के भेद से तीन-तीन दंडकों का प्रतिपादन करते हैं और सब मिलाकर अढार दंडकों की प्ररूपणा करने के लिए कहते हैं- भगवन् ! जीव ने कितने कारणों से आठ कर्मप्रकृतियों का उपचय किया है ?
भगवन्- हे गौतम! जीवों ने चार कारणों से आठ कर्मप्रकृतियों का उपचय किया है । वे चार कारण ये हैं-क्रोध, मान, माया और लोभ । अपने अबाधा काल के पश्चात् ज्ञानावरणीय आदि कर्मयोग्य पुद्गलों का वर्द्धन - निषेक उपचय कहलाता है । उसका क्रम इस प्रकार है- प्रथम स्थिति में सब से अधिक द्रव्य, दूसरी स्थिति में विशेषहीन, तीसरी स्थिति में उसकी अपेक्षा भी विशेषताहीन, इस प्रकार उत्तरोत्तर विशेषहीन विशेषहीन होते हुए तत्काल बदमान स्थिति की चरम स्थिति होती है, तबतक कहना चाहिए ।
એ પ્રકારે કર્મ પુદ્ગલાના ઉપાદાન (ગ્રહણ) રૂપ ચયનનુ' પ્રતિપાદન કરીને ઉપચય, અન્ય, ઉદીરણા, વેદના અને નિશ સંબધી, અતીત, વર્તમાન અને ભવિષ્યત્ કાલનાભેદથી ત્રણ-ત્રણ ઈ ́ડકાનું પ્રતિપાદન કરે છે અને બધાના સરવાળે અઢાર દ‘ડકેાની પ્રરૂપણા કરવાને માટે કહે છે હે ભગવન્ ! જીવે એ કેટલા કારણેાથી આઠ પ્રકૃતિયાના ઉપચય કર્યાં છે ? શ્રી ભગવાન્— ગૌતમ! જીવેાએ ચાર કારણેાથી આઠ ક`પ્રકૃતિયાના ઉપચય ક छे. ते यार भर मा छे-छोध, भान, भाया मने बोल. पोताना समधान पछी જ્ઞાનાવરણીય આદિ કમચગ્ય પુદ્ગલાના વન-નિષેક ઉપચય કહેવાય છે. તેના ક્રમ આ રીતના–પ્રથમ સ્થિતિમાં બધાથી અધિક દ્રવ્ય, ખીજી સ્થિતિમાં વિશેષ હીન ત્રીજી સ્થિતિમાં તેની અપેક્ષાએ પણ વિશેષતર હીન, એ પ્રકારે ઉત્તરાત્તર વિશેષહીન, વિશેષહીન થતા તત્કાલ અદ્ધમાન સ્થિતિ ચરમસ્થિતિ અને છે, ત્યાં સુધી કહેવુ જોઈએ.