________________
प्रज्ञापनासूत्रे
-
५७०
वीकायिका केन्द्रिय विकलेन्द्रियपञ्चेन्द्रिय तिर्यग्योनिक मनुष्यवानव्यन्तरज्योतिष्कवैमानिकाचापिकोन मानेन मायया कोभेन चाष्टौ कर्मप्रकृतीः प्रागुक्तरूपाथिन्यन्ति, गौतमः पृच्छति - 'जीवाणं भंते ! कहि ठाणेहिं अgकम्मपगडीओ चिणिस्संति ?' हे भदन्त ! जीवाः कपायपरिणताः खलु कतिभिः स्थानैः कारणैः अष्टकर्म प्रकृतीश्रेष्यन्ति ? भगवानाह - गोमा !' हे गौतम ! ' चउहि ठाणेहिं अहकम्मपगडीओ चिणिस्संति' जीवाः कषायपरि ताः चतुभिः स्वानैः कारणै', अष्टकर्मप्रकृतीचेष्यन्ति, 'तं जहा- कोहेणं माणेणं मायाए लोभेणं' तद्यथा - क्रोधेन मानेन, मायया, लोभेन चेत्यर्थः, 'एवं नेरइया जाव वैमाणिया ' एवम् - समुच्चय जीवोक्तिरीत्या नैरयिकाः यावद - असुरकुमारादि भवनपति प्रभृति वैमानिक पर्यन्ताः कषायपरिणताः जीवाः क्रोधेन मानेन मायया लोभेन चाप्टो कर्मप्रकृतीचेष्यन्ति, इत्येवं कर्मपुलोपादानरूपं चयनं प्रतिपाद्याथ उपचयवन्धोदीरणा वेदना निर्जरा विषयकान् असुरकुमार आदि दश भवनपतियों, पृथ्वीकायिक आदि पांच एकेन्द्रियों, तीन विकलेन्द्रियों, पंचेन्द्रिय तिर्यंचों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों के के विषय में भी ऐसा ही कहना चाहिए । कि वे क्रोध आदि चार कारणों से आठ कर्मप्रकृतियों का चय करते हैं ।
गौतमस्वामी प्रश्न करते हैं - हे भगवन् ! कषायपरिणत हुए जीव कितने कारणों से आठ कर्मप्रकृतियों का चय करेंगे ?
भगवात्-हे गौतम ! कषायपरिणत जीव चार कारणो से आठ कर्मप्रकृतियों का चयन करेगे ? वे चार कारण ये हैं- क्रोध, मान, माया और लोभ । इसी प्रकार नारकों के लेकर वैमानिकों तक चौवीसों दंडकों के जीवों के संबंध में कह लेना चाहिए, असुरकुमार, भवनपति आदि सभी जीव क्रोध, मान, माया और लोभ के द्वारा आठ कर्मप्रकृतियों को चय करेंगे !
૧
इस प्रकार कर्मपुद्गलों के उपादान (ग्रहण) रूप चयन का प्रतिपादन करके આદિ દેશ ભવનપતિયા, પૃથ્વીકાયિક આદિ પાંચ એકેન્દ્રિયા, ત્રણ વિકૅલેન્દ્રિચા, પચેન્દ્રિય તિય ચા, મનુષ્ય, વાનવ્યન્તરા, જ્યેાતિષ્કા અને વૈમાનિકના વિષયમાં પશુ એવુ કહેવુ જોઇએ કે તે ક્રોધ આદિ ચાર કારણેાથી આઠ ક`પ્રકૃતિયાના ચય કરે છે.
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હેં ભગવન્ ! કષાય પરિણત થયેલ જીવ કેટલા કાર@ાથી આઠ કર્મ પ્રકૃતિયાના ચય કરશે ?
શ્રી ભગવાન હૈ ગૌતમ! કષાય પરિશુત જીવ ચાર કારણેાથી આઠ ક પ્રકૃતિયાના यय ४२शे. ते यार भर मा छे-ोध, भान, भाया भने सोल से प्रारे नारथी લઈને વૈમાનિકા સુધી ચાવીસે દંડકાના જીવાના સમ્બન્ધમાં કહેવું જોઈ એ અર્થાત્ નારક, અસુરકુમાર, ભવનપતિ આદિ બધા જીવ ક્રોધ, માન, માયા, અને લેાભના દ્વારા આ ફપ્રકૃતિયાના ચય કરશે.