________________
returned
६५२
पण्णत्ते ? गोयमा ! चउत्रिहे कोहे पण्णत्ते, तं जहा अनुबंधि कोहे, अपञ्चकखाणे कोहे, पञ्चवखाणावरणे कोहे. संजलणे कोहे, एवं नेरइयाणं जाव वैमाणियाणं, एवं माणे साचाए लोणं, एए वि चारि दंडगा || सू० १||
छाया - कति खलु भदन्त ! कपायाः प्रज्ञप्ताः ? गौतम ! चलाः कषायाः प्रज्ञताः तद्यथा - क्रोधकषायः, मानकपायः, सायाकषायः, लोकपायः, नरविकाणां भदन्त ! कति कषायाः प्रज्ञप्ताः ? गौतम ! चत्वारः रूपायाः प्रज्ञप्ताः, तद्यथा - क्रोधऊपाय यावल्लोभकपायः, एवं यावद् वैमानिकानाम् कति प्रतिष्ठितः खलु भदन्त ! क्रोधः ग्रप्तः ? गौतम ! चतुः प्रतिष्ठितः क्रोधः प्रज्ञप्तः, तद्यथा - आत्मप्रतिष्ठितः, पर प्रतिष्ठितः, तदुभयप्रतिष्ठितः, चौदहवां कपायपद्
कषाय वक्तव्यता
शब्दार्थ - (कणं भंते ! कसाया पण्णत्ता ?) हे भगवन ! कपाय कितने कहे हैं ? (गोयमा ! चत्तारि कसाया पण्णत्ता) हे गौतम! चार कषाय कहे हैं (तं जहा ) वे इस प्रकार (कोहकसाए, माणकसाए, माया कसाए, लोभकसाए) क्रोध कषाय, मानकषाय, मायाकषाय, लोभकषाय
.
(नेरइयाणं भते ! कइ कसाया पण्णत्ता ?) हे भगवत् ! नारकों में कितने कषाय होते हैं ? (गोयमा ! चत्तारि कसाया पण्णत्ता) हे गौतम! चार कषाय कहे हैं (तं जहा) वे इस प्रकार हैं (कोहकसाए जाव लोहकसाए) क्रोध कषाय यावत् लोभ कषाय ( एवं जाव वेमाणियाणं) इसी प्रकार यावत् वैमानिकों में
( कपट्ठिए णं भंते ! कोहे पण्णत्ते ?) हे भगवन् क्रोध कितनों पर प्रतिष्ठित आश्रित है ? (गोयमा ! चउपडिए कोहे पण्णत्ते) है गौतम ! क्रोध चार पर
કષાય વક્તવ્યતા
चत्तारि कुसाया पण्णत्ता) हे गौतम! यार उपाय कसाए, माणकसाए, मायाकसाए, लोभकस.ए) (नेरइयाणं भंते । कइकसाया पण्णत्ता ?) डे
शब्दार्थ - (कणं भंते ! कसाया पण्णत्ता १) डे भगवन् ! उपाय डेटा ह्या छे ? (गोयमा ! ह्या छे (तं जहा) ते या प्रारे (कोह धदुषाय- भानपुषाय, भायाटुपाय, सोलट्ठषाय लगवन् ! नारामां डेंटला उपाय होय छे ?
, (गोयमा ! चत्तारि कसाया पण्णत्ता) हे गौतम! यार उषाय ह्या छे (तं जहा) ते या अरे (कोहकसाए जाव लोहसाएं) श्रीधषाय यावत् बोल पाय ( एवं जाव वेमाणियाणं) मे०४ प्रहारे ચાવત વૈમાનિકામાં
(कइपइट्टिएणं भंते! कोहे पण्णत्ते) हे भगवन् ! छे (गोयमा । च पइट्टिए कोहे पण्णत्ते) हे गौतम!
घटसा पर प्रतिष्ठित-आश्रित यार पर प्रतिष्ठित महेस छे
1