________________
प्रमेथयोधिनी टीका पद १४ सू. १ कपायस्वरूपनिरूपण गुरुलघूनि द्रव्याणि, इति, गौतमः पृच्छति-'सहपरिणामे णं भंते कईविहे पण्णते?' हे भदन्त ! शब्दपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' शब्दपरिणामस्तावद् द्विविधः प्रज्ञप्ता, 'तं जहा-मुभिसद्दपरिणामे य दुभिसद्द. परिणामेच १०' सुरभिशब्दपरिणामश्व, दुरभिशब्दपरिणामश्च, तत्र सुरभिशब्दः-शुभशब्दः, दरभिशब्द:-अशुभशब्द इत्यर्थः 'से तं अजीवपरिणामेय' स एपः अजीवपरिणामश्च प्रज्ञप्तः, परिणामपयं समत्तं' इलि परिणामपद त्रयोदशं समाप्तम् १३, ।। सू० ३ ।।
अथ चतुर्दशं पदम्
कपायवक्तव्यताप्रस्ताव मूलम्-कइ णं भंते ! कसाया पाणता ? गोयमा ! चत्तारि कसाया पण्णत्ता, तं जहा-कोहकसाए, माणकसाए, मायाकसाए, लोभकसाए, नेइयाणं भंते ! कइ कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पगत्ता, तं जहा-कोहकसाए, जाव लोभकसाए, एवं जाव वेमाणियाणं, कइपइट्ठिएणं भंते ! कोहे पण्णत्ते ? गोयमा ! चउपइदिए कोहे पणत्ते, तं जहा-आयपइटिए, परपइहिए, तदुभयपइटिए, एई नेरइयाणं जाव वेमाणियाणं दंडओ, एवं माणेगं दंडओ, मायाए दंडओ, लोभेणं दंडओ, कइहिं णं भंते ! ठाणेहिं कोहुप्पत्ती भवइ ? गोयमा । चउहिं ठाणेहिं कोहुप्पत्ती भवइ तं जहा-खेत्तं पडुच्च वत्थु पडुच्च सरीरं पडुच्च उवहिं पडुच्च, एवं नेरइयाणं जाव बेमाणियाणं, एवं माणेण वि, मायाए वि, लोभेण वि, एवं एए वि चत्तारि दंडगा | कइविहे णं भंते ! कोहे
भगवान्-हे गौतम ! दो प्रकार का कहा है-सुरभिशब्दपरिणाम और दुरभिशब्दपरिणाम । यहां सुरभि शन्द शुभ का और दुरभि शब्द अशुभ का वाचक है। जो श्रोता को प्रिय हो वह सुरभि शब्द और जो अप्रिय प्रतीत हो वह दुरभि शन्द कहलाता है। यह अजीव परिणाम की प्ररूपणा हुई।
परिणामपद समाप्त શ્રી ગૌતમસ્વામી–હે ભગવન્! શબ્દ પરિણામ કેટલા પ્રકારનાકા છે?
શ્રી ભગવાન-હે ગીતમ! બે પ્રકારના કહ્યાં છે–સુરભિ શબ્દ પરિણામ અને દુરભિ શબ્દ પરિણામ. અહી' સુરભિ શબ્દ શુભ અને દુરભિ શબ્દ અશુભને વાચક છે.
જે શ્રેતાને પ્રિય હોય તે સુરભિ શબ્દ અને જે અપ્રિય હોય તે દુરભિ શબ્દ કહેવાય છે. આ અજીવ પરિણામની પ્રરૂપણા થઈ પરિણામ પદ સમાપ્ત ૧૩ાા
ચૌદમુ કષાય પદ