SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ प्रमेमबोधिनी टीकः पद १२ सू० २ औदारिकादिशरीरविशेपनिरूपणम् . ४३ त्मना अपह्रियन्ते कालतः-कालापेक्षयेत्यर्थः तथा चानन्तोत्सर्पिण्यवसर्पिणी समयपरिमाणस्वात् तैजस बद्धशरीराणामनन्तत्वं भवतीतिभावः, 'खेत्तओ अणंता लोगा' क्षेत्रत:-क्षेत्रापेक्षया अनन्ता लोकाः परिमाणं तथा चानन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणत्वात् तेषामनन्तत्वं भवति, 'दव्यओ सिद्धेहितो अणंतगुणा' द्रव्यतः-द्रव्यापेक्षया वद्धतैजसशरीराणि सिद्धेभ्योऽनन्तगुणानि भवन्ति तथा च सर्वसंसारिजीवानां प्रत्येकं तैजसं शरीरं भवति, संसारिणश्व जीवाः सिद्धेभ्योऽन्तगुणा भवन्ति अतस्तैजसशरीराण्यपि सिद्धेभ्योऽनन्तगुणानि सन्तीति भावः, किन्तु 'सब जीवाणंतभागणा' सर्व जीवानन्तभागोनानि-सर्व जीवानां योऽनन्ततमो भागस्तेनोनानि भवन्ति, तथा च सिद्धानां तैजसशरीरत्वाभावो भवति, तेषां सर्वशरीरातीत वात्, सिद्धाश्च सर्व जीवानामनन्तभागे वर्तन्ते तस्मात्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति, ___ अथ मुक्तानां तैजसशरीराणामनन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयितुमाह-'तत्थ णं जे ते मुक्केल्लगा ते णं अणंता' तत्र खलु-तदुभयेषां मध्ये यानि तावत् मुक्तानि तैजसशरीराणि समयों की हैं। क्षेत्र की अपेक्षा वे अनन्त लोक परिमाण हैं, अर्थात् अनन्त लोकाकाशों में जितने प्रदेश होते हैं, उतने ही बद्ध तैजस शरीर हैं। द्रव्य की अपेक्षा वह तैजस शरीर सिद्धों से अनन्तगुणा हैं । क्यों कि समस्त संसारी जीवों के तैजस शरीर होते हैं और संसारी जीव सिद्धों की अपेक्षा अनन्तगुणा होते हैं, 'अतएव तैजस शरीर भी सिद्धों से अनन्तगुणा हैं । मगर सम्पूर्ण जीवराशि से अनन्तवां भाग न्यून होते हैं, क्यों कि सिद्धों के तेजस शरीर नहीं होता, क्यों कि वे समस्त शरीरों से रहित-अशरीरी होते हैं और सिद्ध सर्वजीवराशि के अनन्तवें भाग हैं, उन्हें कम कर देने से सर्वजीवों के अनन्तवें भाग न्यून तैजस शरीर कहे गए है। अव मुक्त तैजस शरीर की अनन्तता द्रव्य, क्षेत्र और काल की अपेक्षा से પરિમાણ છે, અર્થાત્ અનન્ત કાકાશમાં જેટલા પ્રદેશ હોય છે. એટલા જ તે તેજસ શરીર છે. દ્રવ્યની અપેક્ષાએ બદ્ધ તેજસ શરીર સિદ્ધથી અનન્ત ગણે છે. કેમકે સમસ્ત સંસારી જીવમાં તેજસ શરીર હોય છે અને સંસારી જીવ સિદ્ધોની અપેક્ષાએ અનઃગણા હોય છે. તેથી જ તેજસ શરીર પણ સિદ્ધોથી અનન્તગણું છે. પણ સંપૂર્ણ જીવ રાશિથી અનન્ત ભાગ ઓછા હોય છે, કેમકે સિદ્ધોના તેજસ શરીર નથી હતાં, કેમકે તેઓ સમસ્ત શરીરથી રહિત-અશરીરી હોય છે અને સિદ્ધ સર્વ જીવરાશિના અનન્તમાં ભાગ છે, તેમને ઓછા કરી દેવાથી સર્વ જીના અનન્તમાં ભાગ ઓછા તૈજસ શરીર કહેલાં છે, - હવે મુક્ત તેજસ શરીરની અનન્તતા દ્રવ્ય, ક્ષેત્ર અને કાળની અપેક્ષાથી પ્રતિપાદન
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy