________________
प्रशापनास्त्र भाषमाणाम् अभापकाणाञ्च कतरे कतरेभ्योऽल्पा वा, बढुका बा, तुल्या वा, विशेपाधिका श? गौतम ! सर्वस्तोका जीवाः सत्यभाषकाः, सत्यभूपा भापका असंख्ये यगुणाः, मृपाभाषका असंख्येय गुणाः, असत्यापाभापका असंख्येयगुणाः, अभापका अनन्तशुणा: । प्रज्ञापनायां भगवत्यां भापापदं समाप्तम् ॥४० १४॥
टीका-अथ भापाया एव प्रकारान्तरेण सिञ्चिद वैशिष्टयं प्रतिपादयितुमाह-'कइ णं भंते ! भासज्जाया पण्णता ?' गौतमः पृच्छति हे भदन्त ! कति खलु भापा जातानि-भाषा प्रकाराः, प्रज्ञप्तानि-निरूपितानि ? भगवानाह-'गोयमा !' हे गौतम ! 'चनारि मासजाया पण्णत्ता' चत्वारि मायाजामानि प्रज्ञप्तानि, 'तं जहा-सच्चमेगं भासजायं' सत्यमेक-प्रथम
(एएसिणं संते ! जीवाण सच्चभासगाणं, मोसमासगाणं, सच्चामोसभासगाणं, असच्चामोसभासगाणं, अभासगाण य) हे भगवन् ! इन सत्य भाष कों, सृषाभाषकों, सत्यवृषा भाषकों, असत्याम्पा भाषकों और अभाषक जीवों में (कयरे कयरेहितो अप्पा वा, वहया वा तुल्ला दा, विसेसाहिया वा?) कौन किससे अल्प, बहुत तुल्य नपवा विशेषाधित हैं ? गौचमा ! लव्वत्थोवा जीवा सच्चभासगा) हे गौतम ! सबसे कम जीव सत्यभापी हैं (सच्चामोसभासगा असंखेज्वगुणा) सत्यापाभाषी असंख्यानगुणा हैं (मोसभासगा असंखेज्जगुणा) वृषाभाषी असंख्यातगुणा हैं (असच्चालोसभासगा असंखेज्जगुणा) असत्या कृषाभाषी असंख्यातगुणा हैं (अभासगा अणंतगुणा) अभाषक अनन्तगुणा हैं ।
भाषापद समाप्त टीकार्थ-प्रकारान्तर ले भाषा के संबंध में कुछ विशिष्टता प्रदर्शित की जाती है
गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! भषा के प्रकार (भेद) कितने कहे गये हैं ?
__ (एएसिण भंते । जीवाणं सच्चभासगाणं, मोसभार गाणं, सच्चामोस्भासगाणं असच्चामोसभासगाणं, अभासगाण य) हे सगवन् । असत्यमापी, भृषासापटी, सत्यभूषा भाषी, असत्या भृषा मापी, मने मला५४ वाभा (कचरे कयरे हिन्तो, अप्पा वा बहुया वा तुल्लावा विसेसाहिया वा ?) ] अनाथी २५, घ, तुस्य अथवा विशेषाथि छे ? (गोयमा । सव्वत्योवा जीवा सच्चभासगा) हे गौतम ! माथी माछा १ सत्य भाषी छे (सच्चामोसमासगा असंखेज्जगुणा) सत्य। भृषा मापी मसभ्यात गए। छे (मोस भासगा असंखेज्जगुणा) भृपा साषी मसच्यात गए। छे (असच्चामोसभासगा असंखेज्जगुणा) मस त्या भूषा लाषी असभ्यात! छे (अभासगा अर्णतगुणा) मला४७१ मनन्त गए। छे.
ભાષાપદ સમાસ ટીકાથ–પ્રકારાન્તરથી ભાષાના સમ્બન્ધમાં કઈક વિશિષ્ટતા પ્રદર્શિત કરાય છે - શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવાન્ ! ભાષાના પ્રકાર (ભેદ) કેટલા કહેલા છે?