________________
प्रमेयवोधिमी टीका पद ८ सू. १ संज्ञापदनिरूपणम् कारणं पडुच्च मेहुणसन्मोउत्ता, लततिक्षा पडुच्छ आहारसन्नोवउत्ता वि, जाव परिग्गहसमोरउत्ता वि, एएलिज भते । सणुस्ताणं आहारसन्नोवउत्ताणं जाव परिबहलनोउत्ताण ककयरे कयरेहितो अप्पा वा, वहुया बा, तुल्ला वा, विलेलाहिया वा ? गोयला! सब्बत्थोवा मणूसा सरसन्नोवउत्ता, आहारसन्नोवउता संखिजगुणा, परिग्गहसन्नोवउत्ता संखिजगुणा, मेहुणसन्लोवउत्ता लंखिजाणा, देवाणं भंते ! किं आहारसन्नो उत्ता जाव परिग्गहसन्नोव उत्ता ? गोयना! ओसन्न कारणं पडुच्च परिमहसन्नोद उत्ता संततिभावं पडुच्छ आहारसन्नोवउत्ता वि जाव परिमाहसन्नोत्रउत्ता वि, एएसि ण भंते! देवाणं आहारसन्नोवउत्ताण जाव परिग्गहसन्लोबउत्ताण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला का, विसेलाहिया वा ? गोयना! सव्वत्थोवा देवा आहारसन्नोव उत्ता, अयसन्नोवत्ता संखिजगुणा, मेहुणसन्नोवउत्ता संखिज्जगुणा, परिग्गहसन्नोव उत्ता संखिजगुणा ॥सू० १॥
इई पण्णवणाए लगवईए अटुमं सन्नापयं समत्तं ॥ छाया-कति खलु गदन्त ! संज्ञाः प्रज्ञताः ? गौतम ! दश संज्ञाः प्रज्ञप्ताः, तद्यथाआहारसंज्ञा १, भयसंज्ञा २, मैथुनसंज्ञा ३, परिग्रहसंज्ञा ४, क्रोधसंज्ञा ५, मानसंज्ञा ३, मायासंज्ञा ७, लोभसंज्ञा ८, लोकसंज्ञा ९, ओघसंज्ञा १०, नैरयिकाणां भदन्त ! कति संज्ञाः
आठवां संज्ञापद ___ शब्दार्थ-(कह णं भले ! सन्नाओ पण्णत्ताओ?) हे भगवन् ! कितनी संज्ञाएं कही है ? (गोयमा ! दस सन्नाओ पण्णताओ) हे गौतम ! दश संज्ञाएं कही गई है (तं जहा) वे इस प्रकार (आहारसन्ना) आहारसंज्ञा (भयसन्ना) भयसंज्ञा (मेहुणसन्ना) सैथुनसंज्ञा (परिग्गहसन्ना) परिग्रहसंज्ञा (कोहसन्ना) क्रोधसंज्ञा (माणसन्ना) मानसंज्ञा (लोहसन्ना) लोभसंज्ञा (लोयसन्ना) लोकसंज्ञा (ओघ
मा भुसज्ञा ५४ शहाथ-(कइणं भंते ! सन्नाओ पण्णत्ताओ?) हे मान् । सी सज्ञाय ४ी छ ? (गोयमा । यस सन्नाओ पण्णत्ताओ) गौतम । ६श सभामा ४ी छे (तं जहा) तेमा २ रीते (आहारसन्ना) मा २ संज्ञा (भयसन्ना) मय ससा (मेहुणसन्ना) भैथुन ससा (परिग्गा सन्ना) ५(२०३स मा (कोहसन्ना) ओध सा (माणसन्ना) भानसा
म०५