________________
३२
ान
अष्टमं संज्ञापदम्
प्रूल्स् - क णं भंते ! सन्नाओ पष्णताओ ? गोयमा ! दस सन्नाओ पण्णत्ताओ, तं जहा - आहारसन्ना १ सयसन्ना २ मेहुणसन्ना ३ परिग्गहसना ४ कोहन्ना ५ माणसन्ना ६ मायासन्ना ७ लोहसन्ना ८ लोयसन्ना ९ ओना १०, नेरइयाणं संते ! कइ सन्नाओ पण्णत्ताओ ? गोयसा !
साओ पाओ तं जहा आहारसन्ना जाव ओघसन्ना, असुरकुमाराणं भंते कइ सन्नाओ पण्णताओ ? गोयना ! दस सन्नाओ पण्णत्ताओ तं जहा - आहारसन्ना जाव ओघतन्ना, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं, जान मानियावसाणाणं नेयव्वं, नेवाणं भंते! किं आहारवत्ता, भयसन्नो उत्ता, मेहुणसन्नो उत्ता, परिग्गहसन्नोव - उत्ता ? गोयमा ! ओसन्नं कारणं पहुच्च भवन्नोत्ता, संतभावं पहुच्च आहारसनोउता वि जाव परिग्गहसनो, एसिणं अंते ! नेरइचाणं आहारलनो उत्तानं भयसनोवउताणं, मेहुणसन्नोचउत्ताणं परिग्गहलोता य कयरे कयरेहिंतो अप्पा बा, बहुया वा, तुल्ला वा विदेताहिया का ? गोयमा | सन्दत्थोवा नेरड्या मेहुणसनोत, आहारसन्नोवउत्ता, संखिजगुणा, परियहसनोत्ता संखिज्जगुणा, भरसन्नो, लेखिजगुणा, तिक्खिजोगिणं भंते! किं आहारसन्नोउसा जान परिग्गहसन्नोवउता ? गोयसा ! ओसन्नं कारणं पडुच्च आहारसन्नोवउत्ता, संतइभावं पडुच आहारसन्नोवउता विजाय परि गहनावि, एएसि णं भंते । तिरिख जोणियागं आहारसन्नो वाणं जाव परिग्गहसन्नोवउत्तान य कथरे कचरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ? गोयला ! सत्थोवा तिरिक्ख जोणिया परिग्गहसन्नो उत्ता, मेहुणसन्नो उत्ता, संखेजगुणा, भयप्तन्नोवडता संखिजगुणा, आहारसन्नोउत्ता संखिजगुणा, मनुस्साणं भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवडसा ? गोयसा । ओसन्नं
,