________________
प्रबोधिनी टीका पद ११ सु. १० भाषाद्रव्यग्रहणनिरूपणम्
३९१
बहुका वा तुल्या वा विशेपाधिका वा भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम ! 'सव्वत्थोवाई' दब्वाइ' उक्करियाभेदेणं भिज्जमाणाइ" सर्वस्तोकानि भाषाद्रव्याणि उत्कटिकाभेदेन भिद्यमानानि भवन्ति, तेभ्यः 'अणुतडियाभेएणं भिज्जमाणाइ अणतगुणाइ' अनुतटिकाभेदेन भिद्यमानानि भाषाद्रव्याणि अनन्तगुणानि भवन्ति, तेभ्योऽपि - 'चुण्णियाभेदेणं भिज्ज - माणाइ अनंतगुणाई' चूर्णिकाभेदेन भिद्यमानानि भापाद्रव्याणि अनन्तगुणानि भवन्ति, तेभ्योऽपि 'पयराभेदेणं भिज्जमाणाइ अनंतगुणाइ' प्रतरभेदेन भिद्यमानानि भाषाद्रव्याणि अनन्तगुणानि भवन्ति, तेभ्योऽपि - ' खंडाभेएणं भिज्जमाणाई अनंतगुणाई' खण्डभेदेन भिद्यमानानि भाषाद्रव्याणि अनन्तगुणानि भवन्ति सर्वापेक्षया खण्डभेदभिन्नानां भाषाद्रव्याणा मनन्तगुणाधिकत्वात् ॥ सू० १०॥
मूलम् - नेरइए णं भंते ! जाई दव्वाई भासत्ताए गेहइ ताई किं ठियाई गेues, अठियाई गेण्हइ १ गोयमा ! एवं चेव जहा जीवे वत्तव्वया भणिया तहा नेरइयस्स वि जाव अप्पाबहुयं, एवं एर्गिदिय वज्जो दंडओ जाव वैमाणिया, जीवा णं भंते! जाई दव्वाई भासत्ताए गेपहंति ताई कि ठियाई गेव्हंति, अठियाई गेण्हंति ? गोयमा । एवं चैव पुहुतेण वि णेतव्वं, जाव वेमाणिया, जीवे णं भंते ! जाईं दव्वाई सच्चभासताए गेहइ ताई कि ठियाई गेहइ अठियाई गेण्हइ ! गोयमा ! जहा ओहि दंडओ तहा एसोऽवि, णवरं विगलिंदिया ण पुच्छिज्जंति, एवं मोसा भासाए वि, सच्चामोसाए वि, असच्चामोसा भासाए वि एवं चैत्र, नवरं असच्चामोसा भासाए विगलिंदिया पुच्छिन्नंति इमेणं अभि लावेणं, - विगलिंदिएणं भंते ! दव्वाई असच्चामोसा भासाए गिव्हइ ताई कि ठियाई गेण्इ, अठियाई गेण्हइ ? गोयमा ! जहा - ओहियदंडओ, एवं एए एगत्तपुहुत्तेणं दसदंडगा भाणियव्वा ॥ सू० ११॥
वाले द्रव्य उनसे भी अनन्तगुणा हैं, प्रतरभेद से भिदने वाले उनसे भी अनन्त गुण हैं और भेद से भिदने वाले द्रव्य उनसे भी अनन्तगुणा अधिक हैं । इस प्रकार खण्डभेद से भिदने वाले भाषा द्रव्य सबसे अधिक हैं ॥१०॥
કટિકા ભેદથી ભેદાનારા દ્રવ્ય તેમનાથી અનન્તગણા છે, ચૂર્ણિકાભેદથી ભેદાનારા દ્રવ્યે તેનાથી પણ અનન્તગણા છે, પ્રતર ભેદથી ભેદાનારા તેમનાથી પણ અનન્તગણા છે, અને ખડભેદથી ભેદાનારા દ્રવ્ય તેમનાથી પણુ અનન્તગણા અધિક છે, એ પ્રકારે ખડ઼ ભેદી ભેદાનારા ભાષા દ્રવ્ય બધાથી અધિક છે ! ૧૦ ॥