SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ કું प्रज्ञापनासूर्य सरसाम्, सरः पक्तिकानां वा एकपतचा व्यवस्थितानां सरसाम्, सरःसरः पक्तिकानां वा प्रणालिकया सञ्चरत्कूपोदकानां पक्तचा व्यवस्थितसरसाम्, अनुतटिकया भेदो भवति तत् सोऽनुतटिकाभेदपदार्थो द्रष्टव्यः ४, गौतमः पृच्छति - ' से किं तं उक्करियाभेदे ?' तत्अथ कस्तावत् स उत्कटिकाभेदपदार्थ : ? भगवानाह - 'उक्करियाभेदे जं णं मूसाण वा, मंहसाण वा, तिलसिंगाण वा, मग्गसिंगाण 'वा, माससिंगाण वा, एरंडवीयाण वा, फुडिता उकरियाभेदे भव से उक्करियाभेदे ५' उत्कटिका भेदपदार्थस्तावत्, यत् खलु सूपाणां घा, मण्डूकानां वा, तिलशृङ्गाणां वा तिलफलीनां वा, मुद्गगृङ्गाणां वा मुद्गफलीनां वा, मापशृङ्गाणां वा - मापफलीनां वा, एरण्डवीजानां वा, स्फुटित। उत्कटिका भेदो भवति तत्-स उत्कटिकाभेदोऽवसेयः ५, गौतमः पृच्छति - 'एएसिणं भंते ! दव्वाणं खंडाभेएणं पयराभेदेणं चुणियाभेदेणं अणुतडियाभेदेणं उक्करियाभेदेणं य भिज्जमाणाणं कयरे कयरेहिंतो अप्पा वा बहुया तुल्ला वा विसेसाहिया वा ?" हे भदन्त ! एतेषां खलु द्रव्याणां खण्डभेदेन प्रतरभेदेन चूर्णिकाभेदेन अनुतटिकाभेदेन उत्कटिकाभेदेन भिद्यमानानां मध्ये कतरे कतरेभ्योऽल्पा बा तथा सर-सर पंक्तियों (पंक्तिबद्ध बने हुए सरोवरों, जिनमें नाली के द्वारा जल का संचार होता है) का अनुटिका के द्वारा जो भेद किया जाता है, उसे अनुतटिका भेद कहते हैं । गौतम स्वामी - उत्कटिकाभेद का अर्थ क्या है ? भगवान् सूष, मंडूक, तिल की फूली, मूंग की फली, उड़द की फली तथा एरंड के बीजों के फटने से जो भेदन होता है, वह उत्कटिका भेद कहलाता है । गौतम स्वामी - हे भगवन् ! खंडभेद से भिदने वाले, प्रतरभेद से भिदने वाले, चूर्णिकाभेद से भिदने वाले, अनुतटिकाभेद से भिदने वाले और उत्कटिका भेद से भिदने वाले द्रव्यों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक है ? भगवान् - हे गौतम! उत्कटिका भेद से भिदने वाले द्रव्य सबसे कम हैं, अनुटिकाभेद से भिदने वाले द्रव्य उनसे अनन्तगुणा हैं, चूर्णिका भेद से भिदने પક્તિયા (પ ક્તિ મદ્ધ અનુતટિકા દ્વારા જે સરાવા, સરપ ક્તિા (એક હારમાં બનેલાં તલાવે! તથા સર સર ખનેલા સરાવરા કે જેમાં નળી દ્વારા પાણીના સ‘ચાર થાય છે) ના लेह राय है, तेने. अनुतटिठा लेह आहे हे. શ્રી ગૌતમસ્વામી—હે ભગવાન્ 1 ઉત્કટિકાના અર્થ શું છે? श्री लगवान् - भूष, भांडू, तसइजी, भगइजी (भगनी सिंग) सडहईजी, तथा भैर ઠાના ખીન્નેના ફાટવાથી જે ભેદન થાય છે, તેને ઉત્કટિકા ભેદ હેવાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! ખડે ભેદથી ભેદાવાવાળા, પ્રતરભેદથી ભેદાવાવાળા, કૃÉિકા ભેદથી ભેદાનારા, અનુત્કટિકા ભેદથી ભેદ્યાનારા અને ઉત્કટિકા ભેદથી ભેદાવાવાળા દ્રવ્યેામાં કાણુ કાનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાનન્હે ગૌતમ ! ઉત્કટિકા ભેથી લેાનારા દ્રવ્ચે બધાથી ઓછા છે, અનુ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy