________________
प्रमापनासूत्रे टीका-अथ जीवानां भापकत्वादिकं प्ररूपयितुमाह-'जीवाणं किं भासगा, अभालगा" गौतमः पृच्छति-हे भदन्त ! जीवाः खलु कि भापका भवन्ति ? किं वा अभापका भवन्ति ? भगवानाह, 'गोयमा !' हे गौतम! 'जीवाः भासगा वि अभासगा वि' जीवाः भापका अपि केचन भवन्ति, अथ चाभाषका अपि केचन भवन्ति, गौतमः पृच्छति 'से केणट्टे णं भंते ! एवं बुच्चइ-जीवा भासगा वि अभासगा वि ?' है भदन्त ! तत्-अथ, केनाथेन कयं तावद एवम्-उक्तरीत्या उच्यते यद् जीवा भापका अपि भवन्ति, अथ चामापका अपि भवन्ति इति ? भगवानाह-'गोयमा!' हे गौतम ! 'जीवा दुविहा पण्णत्ता' जीवाः द्विविधाः प्रज्ञप्ता, 'तं जहा-संसारसमावण्णगा य असंसारसमावण्णगा य तद्यथा-संसारसमापनकाश्च, असंसारसमापनकाश्च, 'तस्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा' तत्र खलु-तदुभयेषां मध्ये ये ते असंसारसमापनका भवन्ति ते खलु सिद्धा व्यपदिश्यन्ते, 'सिद्धा णं अभासगा' सिद्धाः खलु भी हैं (एवं एगिदियवज्जाणं निरंतरं भाणियब्ध) इस प्रकार एकेन्द्रियों को छोडकर निरन्तर कहना चाहिए।
टोकार्थ-अब यह प्ररूपणा की जाती है कि जीव भाषक अर्थात् भाषा का प्रयोग करने वाले होते हैं अथवा अभाषक होते हैं ? ... गौनलस्वामी प्रश्न करते हैं-हे भगवन् ! जीव भाषक हैं अथवा आभाषक होते हैं?
भगवान उत्तर देते हैं-हैं गौतम ! कोई-कोई जीव भाषक भी होते हैं, कोई-कोई अभाषक भी होते हैं। ___ गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा है कि कोई जीव भाषक और कोई अभाषक होते हैं ?
भगवाल्-हे गौतम ! जीव दो प्रकार के होते हैं-संसारसमापन्न अर्थात् संसारी और असंसारसमापन्न । उनमें जो असंसारसमापन्न हैं अर्थात संसारसमापन्न नहीं हैं, वे सिद्ध है । सिद्ध जीव अभाषक होते हैं-वे भाषा का माप छ, मला५ ५ छ (एवं एगिदियवज्जाणं निरंतरं भाणियव्व) ये रे मन्द्रिया સિવાય નિરન્તર કહેવું જોઈએ
ટીકાઈ-હવે તે પ્રરૂપણ કરાય છે કે જીવ ભાષક અર્થાત્ ભાષાને ઉપગ કરનાર હોય છે અથવા અભાષક હોય છે?
ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્! જીવ ભાષક હોય છે? કે અભાષક હોય છે?
શ્રી ભગવાન્ ઉત્તર આપે છે–હે ગૌતમ! કઈ જીવ ભાષક પણ હોય છે, અને કેઈ અભાષક પણ હોય છે.
શ્રી ગૌતમસ્વામી - હે ભગવન શા કારણથી એવું કહ્યું છે કે કેઈ જીવ ભાવક અને કેઈ અભાષક પણ હોય છે?
શ્રી ભગવાન–હે ગૌતમ! જીવ બે પ્રકારના હોય છે–સંસાર સમાપન્ન અર્થાત સંસારી અને અસ સાર સમાપન તેઓમાં જે અસંસાર સમાપન છે અર્થાત સંસાર