________________
६४
sarvatr
जवन्येन एकोनविद्यतेः पक्षाणां - एकोनविंशत्या पक्षैः उत्कृष्टेन विंशतेः पक्षाणां विंशत्या परित्यर्थः यावत् अननदेवाः आनन्द्रिया, प्राणन्ति चा, उच्छ्सन्ति वा निःश्वसन्ति वा प्राणदेवानामुत्कृष्टेन विंशतिसागरोपमायुष्कत्वात् विशतिपक्षान् उच्छ्वासनिःश्वासविरहकाल: पूर्वतीर्यकरै रुतः, गौतमस्वामी पृच्छति - 'आरणदेवाणं संते ! केवइकालस्स जाव नीति वा?' हे भदन्त ! आरणदेवाः खलु कियत्कालस्य कियता कालेनेत्यः यावत्-भानन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा, भगवान् आह'गोमा !' हे गोवस ! 'जहण्णेणं चीमाए पक्खाणं उक्कोसेणं एगवीसाए एक्खाणं जाव नीमति वा जघन्येन विशते पक्षाणाम् विंशत्या पक्षैरित्यर्थः उत्कृष्टेन एकविंशतेः पक्षाणाम् एकविंशत्या पलैरित्यर्थः आरणदेवाः यावत् आनन्ति वा प्राणन्ति वा उच्छू बसन्ति वा निःश्वसन्ति या भारणदेवानामुत्कृप्टेन एकविंशति सागरोपमायुष्कत्वेन एकविंशतिपक्षान उच्छ्वासनिःश्वासविरह कालः उक्तः, गौतमस्वामी पृच्छति - 'अच्चुय देवाणं मंते ! hasten जाव नीससंति वा' हे भदन्त ! अच्युतदेवाः खलु कियत्कालस्य कियता माणन कल्प के देव उच्छ्वास- निश्वास लेते हैं । प्राणत कल्प के देवों की उत्कृष्ट स्थिति चीन सागगेपस की है, अतएव उनके उच्छ्वास - निश्वास का विरह काल भी बीस पक्ष का कहा गया है ।
श्री गौतमस्वामी - हे भगवन् ! आरण कल्प के देव किनने काल में उच्छ्घास निवास लेते हैं ?
श्रीभगवान् गौतम ! जघन्य बीस पक्षों में और उत्कृष्ट इक्कीस पक्षों में उच्छ्वास- निश्वास देते हैं। आरण कल्प के देवों की उत्कृष्ट स्थिति इक्कीस मागगेपन की है, अतः उनके उच्छ्वास का उत्कृष्ट काल भी इक्कीस पक्ष का है । - भगवन् ! अच्युत कल्प के देव कितने काल के पश्चात् उच्छवास - निक्शन देते हैं ?
પ્રવૃન કલ્પના દેવ શ્રા - નશ્વાસ લે છે પ્રાણત કલ્પના દેવાની ઉત્કૃષ્ટ સ્થિતિ વીસ ગામની છે. તેથી જ તેમના ઉચ્છ્વાસ-નિવાસનો વિરહ કાળ પણ સાગરોપમના ડેલા છે. શ્રી હેમવામી :-ૐ ભગવત્ આરજી ૪૫ના દેવ કેટલા કાળમાં ઉચ્છ્વાસનિખાર લે છે
શ્રી દાનનંદ ગૌતમ ! જઘન્ય વીસ પન્નેમા, અને ઉત્કૃષ્ટ એકવીસ પક્ષેામાં કવા નવા લે છે. આઇટ૫ના દેવાની ઉત્કૃષ્ટ સ્થિતિ એકવીસ સાગરાપમની तेही नेमना भी है. ના માનવનું ' અચ્યુતઃ કલ્પના દેવ કેટલા કાળ પછી ફૂવાસ दिवान से ही