________________
प्रमेयबोधिनी टीका पद ७ सू० १ नैरयिकाणामुच्छ्वासनिश्वासनिरूपणम् २३ जघन्येन सप्तदशानां पक्षाणाम् सप्तदशभिः परित्यर्थः, उत्कृष्टेन अष्टादशानां पक्षाणाम्अष्टादशभिः पक्षरित्यर्थः सहस्रारगदेवाः यावत्-आनन्ति वा, प्राणन्ति वा, उच्छसन्ति वा, निःश्वसन्ति वा, सहस्त्रारगदेवानामुत्कृष्टेनाष्टदशसागरोपमायुष्कत्वात् अष्टादशपक्षान् उच्छवासनिःश्वासविरहकालउक्तः, गौतमः पृच्छति 'आणयदेवाणं संते ! केवतिकालस्स जाव नीससंति वा ? हे भदन्त ! आनत देवाः खलु कियत्कालस्य-कियता काले नेत्यर्थः यावत् आनन्ति वा प्राणन्ति वा, उच्छ्वसन्ति वा निःश्वसन्ति वा ? भगवान् आह-गोयमा !' हे गौतम ! 'जहण्णेणं अट्ठारसण्हं पक्खाणं उक्कोसेणं एगृणवीसाए पक्खाणं जाव नीससंति वा' जघन्येन अष्टादशानां पक्षाणाम् अष्टादशभिः पक्षरित्यर्थः, उत्कृष्टेन एकोनविंशते: पक्षाणाम्-एकोनविंशत्या परित्यर्थः आनतदेवा यावत्-आनन्ति वा, प्राणन्ति ,वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, गौतमः पृच्छति-'पाणयदेवाणं भंते ! केवति कालस्स जाव नीससंति वा' हे भदन्त ! प्राणतदेवाः खलु कियत्कालस्य-क्रियता काठेन यावत् आनन्ति वा, प्राणन्ति वा, उच्छवसन्ति वा, निःश्वसन्ति वा भगवान् आह-'गोयमा ! हे गौतम ! 'जहण्णेणं एगणवीसाए पक्खाणं उकोसेणं वी साए पक्खाणं जाव नीससंति वा' रह पक्षों के पश्चात् उच्छ्वास-निश्वास लेते हैं । लहनारकल्प के देवों की उत्कृष्ट स्थिति अठारह सागरोपम की है, अतः उनके उच्छ्वाल-विश्वास का विरह काल भी अठारह पक्षों का है।
श्रीगौतमस्वामी-हे भगवन् ! आनत कल्प के देव किनने काल में उच्चास निश्वास लेते हैं ? .. श्रीभगवान्-हे गौतम ! जघन्य अठारह पक्षों में और उत्कृष्ट उन्नीस पक्षो में उच्छवास-निश्वाल लेते हैं।
श्रीगौतमस्वामी-हे भगवन् ! प्राणत कल्प के देव फितने काल के पश्चात् उच्छ्वास-निश्वास लेते हैं ? श्रीभगवान्-हे गौतम ! जघन्य उन्नीस पक्षों में, उत्कृष्ट बीस पक्षों में
શ્રી ભગવાન ! હે ગૌતમ 1 જઘન્ય સત્તર પક્ષે પછી અને ઉત્કૃષ્ટ અઢાર પક્ષે પછી ઉવાસનિશ્વાસ લે છે. સહસાર કપના દેવની ઉત્કૃષ્ટ સ્થિતિ અઢાર સાગરોપમની છે. તેથી તેમના ઉદ્ઘાસ-નિશ્વાસને વિરહ કાળ પણ અઢાર સાગરેપમ કહેલે છે.
શ્રી ગૌતમસ્વામી –હે ભગવન્ ! આનત કલ્પના દેવ કેટલા કાળ પછીમાં ઉવાંસ નિશ્વાસ લે છે.
શ્રી ભગવાન –હે ગૌતમ ! જઘન્ય અઢાર પક્ષેમાં અને ઉત્કૃષ્ટ એગણીસ પક્ષમાં अछ्वास-निश्वास से छे.
શ્રી ગૌતમસ્વામી - હે ભગવન્! પ્રાણુત કલ્પના દેવ કેટલા કાળ પછી ઉચ્છવાસનિશ્વાસ લે છે?
શ્રી ભગવાન કહે ગૌતમ! જઘન્ય ઓગણીસ પામાં, ઉત્કૃષ્ટથી વીસ પક્ષમાં