SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ११ लू० ४ वचनविशेषनिरूपणम् गौतम ! मनुष्यो महिपो यावत् चिल्ललको येऽपि चान्ये तथाप्रकाराः सर्वासा पुंवाक्, अध भदन्त ! कसं, कंसोकं परिमण्डलम् , शैलं स्तूपं जालं स्थालं तारं रूपम् अक्षि, पर्वकुण्डं पद्म दुग्धं दधि नवनीतम् , अशनं शयनं भवनं विमानं छत्रं चामरं भृङ्गारं निरञ्जनम् आभरणम् , रत्नं येऽपि चान्ये तथाप्रकाराः सर्वां सा नपुंसकवाक् ? हन्त, गौतम ! कसं यावद रत्नं येऽपि चान्ये तथाप्रकाराः सर्वा सा नपुंसकवाक , अथ भदन्त ! पृथिवी इति स्त्रीचाकू, आप इतिवाकु धान्यमिति-नपुंसकवाकू, प्रज्ञापनी खलु एषा भाषा, नैपा भाषा मृपा ? त, वे सव पुरुषवचन हैं ? (हंता गोयमा ! मणुस्ले महिले जाव चिल्ललए जे यावन्ने तहप्पगारा सव्वा ला पुमवऊ) हां, गौतम मतुव्य, महिष यावत् चिल्ललक तथा इसी प्रकार के जो अन्य हैं, वे सब पुरुषवचन-पुलिंग हैं।। ___ (अह) अथ (भंते!) हे भगवन् ! (कंस) कांस्यम्-कांसा (कंसो) कंसोककसोल (परिमंडलं) परिमंडल (सेल) शैलम् (थूभं) स्तूपम् (जालं) जालम् (थालं) स्थालम् (तारं) तालम् (रूवं) रूपम् (अच्छि) अक्षि-नेत्र (पव्वं) पर्व-पोर (कुंड) कुण्डम् (पउम) पद्मम् (दुद्धं) दुग्धम् (दहि) दधि (जवणीतं) नवनीतम्-मक्खन (असणं) अशनम् (सयणं) शयनम् (भव गं) भवनम् (विमाणं) विमानम् (छत्तं) छत्रम् (चामरं) चामरम् (भिंगारं) भंगारम् (अंगण) अङ्गनम् णिरंगण) निरंजनम् (आभरणं) आभरणम् (रयणं) रत्नम् (जे यावन्ने तहप्पगारा) अन्य जोहसी प्रकार के हैं (सव्वं तं नपुंसगवऊ ?) वह सब नपुंसकवचन हैं ? (हंता) हां (गोयमा) गौतम ! (कंसं जाव रयणं जे यावन्ने तहप्पगारा तं सव्वं णपुंसगवऊ) कांस्यम् यावत् रत्नम् तथा अन्य जो इसी प्रकार के हैं, वे सब नपुंसकवचन हैं! (अह) अथ (भंते !) हे भगवन् ! (पुढवी इथिवउ) पृथ्वी स्त्रीवचन-स्त्रीगोयमा ! मणुस्से महिसे जाव चिल्ललए जे यावन्ने तह पगारा सव्वा सा पुमवऊ) । गौतम ! મનુષ્ય યાવત્ ચિલલક તથા એજ પ્રકારે જે બીજા છે તે બધા પુરુષવચન–પુલ્લિગ છે (अह भंते ।) भगवन् ! (कंस) १२यम् आसु (कंसोय) सास (परिमंडलं) परिभ उस (सेलं) Na (थूभम्) स्तू५ (जालं) Ma (थालं) स्थास (तार) dia (रूप) ३५ (अच्छी) माय नेम (पव्वं) ५ पा२ (कुड) म (पउमं) ५ (दुद्ध) इंध (दर्हि) दही (गवणीतं) भामर (असगं) अशनम् (सयणं) शयनम् (भवणं) सवनम् (विमाण) विमानम् (छत्तं) छनम (चामर) AR२ (भिंगार) भृगार (अंगणं) wing (णिरंगणं) निरन (आभरणं) मासरशुम् (रयणं) २त्नम् (जे चावन्ने तहप्पगारा) जीत रे गेवी तना छे (सव्वं तं नपुंसगवऊ) ते मधा नपुस४ पयन छ ? (हंता) 6. (गोयमा ) गौतम ! (कंसं जाव रयणं जे यावन्ने तहप्पगारा तं सव्वं णपुसगावऊ) अस्य यावत् २त्न तथा मीनार આવા પ્રકારના છે, તે બધા નપુંસક વચન છે (अह) मय (भंते !) 3 लापन् ! (पुढविइस्थिवऊ) पृथ्वी सायन-श्री बि
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy